आलुकम्

आलुकम् भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् आलुकम् आङ्ग्लभाषायां Potato इति उच्यते । एतत् आलुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, भर्ज्यं, रोटिका, दाधिकम् इत्यादिकं निर्मीयते । एतत् आलुकम् अपि बहुविधं भवति ।

आलुकम्
Potato cultivars appear in a variety of colors, shapes, and sizes
Potato cultivars appear in a variety of colors, shapes, and sizes
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Asterids
गणः Solanales
कुलम् Solanaceae
वंशः Solanum
जातिः S. tuberosum
द्विपदनाम
Solanum tuberosum
L.
Top Potato Producers
in 2011
(million metric tons)
आलुकम् People's Republic of China 88.4
आलुकम् भारतम् 42.3
फलकम्:RUS 32.7
आलुकम् Ukraine 24.2
आलुकम् United States 19.4
फलकम्:GER 11.8
फलकम्:BGD 8.3
फलकम्:POL 8.2
फलकम्:FRA 8.0
फलकम्:BLR 7.7
World Total 374.4
Source:
UN Food & Agriculture Organisation
(FAO)
[१]
आलुकम्
आलुकस्य कश्चन प्रभेदः

बाह्यसम्पर्कतन्तुः

Tags:

आहारःदाधिकम्भारतम्

🔥 Trending searches on Wiki संस्कृतम्:

श्वेदव्यासः१७८३जार्डन१८३३धर्मसूत्रम्१७९४५८इण्डुल्फ्काव्यदोषाःअत्र शूरा महेष्वासा...धात्री१३२९कार्त्तिकेयःअर्जुनःकन्नप्पाभरतः (नाट्यशास्त्रप्रणेता)पीतसुभाषितानिमास्कोनगरम्प्रत्ययःआत्मसंयमयोगःमारिषस्अम्बरीषःसुश्रुतः१८२४१६९७९९१६७७शूद्रःअलङ्कारशास्त्रस्य सम्प्रदायाः२५८४७यूनानीभाषा६६८अभ्यासवैराग्याभ्यां तन्निरोधः (योगसूत्रम्)खगोलशास्त्रम्कालिदासःस्वामी अखण्डानन्द सरस्वतीजातस्य हि ध्रुवो मृत्युः...हिरोहितोच्१४३६मध्यमव्यायोगःकादम्बरीब्रह्मपुराणम्११७५शृङ्गारशतकम्कथाकेळिःकाशिका१६०९शनिः१८६खैबर्पख्तूङ्ख्वाप्रदेशःक्याड्मियममनोवैज्ञानिकपरीक्षणस्य विधयःईश्वरःअस्माकं तु विशिष्टा ये...बीकानेरहिन्दूधर्मःमहाशिवरात्रिःवाहनम्जाजपुरमण्डलम्किरातार्जुनीयम्हरदत्तःप्रयत्नाद्यतमानस्तु...गौः२० नवम्बरगुरु रामानन्द४९९द्वारकाद्वीपः🡆 More