अहोरात्रः

अयं भारतीयकालमानस्य कश्चित् महाघटकः अस्ति । २४होरात्मकस्य कालस्य दिवसः वासरः अथवा अहोरात्रम् इति नाम ।

  • एकः तृसरेणुः = ६ ब्रह्माण्डीयः अणुः ।
  • एका त्रुटिः = ३ तृसरेणवः, यः सैकिण्ड् इत्यस्य १/१६८७.५ भागः ।
  • एका वेधा =१०० त्रुटयः।
  • एका लावा = ३ वेधाः।
  • एकः निमेषः = ३ लावाः, अक्षिपटलस्य सहजनिमीलनोन्मूलनकालः ।
  • एकं क्षणम् = ३ निमेषाः।
  • एका काष्ठा = ५ क्षणानि = ८ सैकिण्ड्स् ।
  • एकं लघु =१५ काष्ठाः = २ मिनिट्स्।
  • एका नाड़ी (यस्य दण्डः इत्यपि वदन्ति ।) = १५ लघूनि
  • एकः मुहूर्तः = २ दण्डौ ।
  • एकः यामः (दिनस्य अथवा रात्रेः पादभागः) = ६ अथवा ७ मुहूर्ताः ।
  • एकं दिनम् अथवा एका रात्रिः = ४ यामाः अथवा प्रहराः
  • एकः यामः = ७.५ घट्यः।
  • अर्धदिवसः (दिनम् अथवा रात्रिः) = ८ यामाः ।
  • एकम् अहोरात्रम् = नाक्षत्रीयः दिवसः (यः सूर्योदयात् आरब्धः भवति ।)

बाह्यसम्पर्कतन्तुः

Tags:

भारतीयकालमानः

🔥 Trending searches on Wiki संस्कृतम्:

सिकन्दर महानसुमित्रामरीयमिपुत्रदण्डी१५०९फील्ड्स् पदकप्रशस्तिःदेवनागरी लेखनार्थॆ किं कर्त्तव्यम्६ अप्रैल४३९ज्योतिषम्संयुक्ताधिराज्यम्सांख्ययोगःअगस्त २३तरुमानगरम्पडुआ७९माणिक्यम्कावेरीनदीमार्जालः६ फरवरी१५५४पर्यावरणम्गुग्लिमो मार्कोनीअनुबन्धचतुष्टयम्भारतस्य स्वातन्त्र्यसङ्ग्रामःईजिप्तदेशःराजेन्द्र सिंहसाहित्यदर्पणःरघुवंशम्चन्द्रःनैऋत्य-गारो-हिल्स्-मण्डलम्राशिविज्ञानम्पिङ्गलः६३५अव्ययीभावसमासःअगस्त ५नासा२४ जुलाईश्रीमद्भागवतमहापुराणम्राबर्ट २साहित्यकारः१०९२कोरियालिभाषावन्दे मातरम्२४ दिसम्बरस्मृति इरानीजनवरी १५१४८७न्यायदर्शनम्केन्याजपान्इतालवीभाषाजैनधर्मः१०५७कालिका पुराणशाहु२८ मईराष्ट्रियस्वयंसेवकसङ्घस्य प्रार्थना2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चगुरुवासरःत्वमेव माता च पिता त्वमेव इतिकेनडाकृषिःमडगास्करप्रजातन्त्रम्सर्वमेतदृतं मन्ये...अङ्गोलाज्ञानम्कृष्ण वर्णःसूत्रलक्षणम्लोजबानम्६९५कालिफोर्नियारास्या🡆 More