अम्लम्

आम्लानि रसायनिकसंयोगानि सन्ति। आम्लानि खट्टानि सन्ति। आम्लानि धातूनाम् संरन्दनम् कुर्वन्ति। केचन सामान्य आम्लानि :-

  • जम्भीररसः
  • लिकुचः
  • दुग्धाम्लम्
  • तिन्त्रिणीरसः
अम्लम्
लिकुचः

इत्यादयः

आम्लं क्षारस्य विरोधि । ऐतौ मध्ये रसायनिक प्रतिक्रिया कारणेन लवणं ( संयोग ) ऐवं जलं प्राप्यते । ऐषा संक्षेप प्रतिक्रिया इति प्रसिद्धा ।

केचन रसायन आम्लानि :- हैड्रोक्लोरिक आम्लं, नैट्रिक आम्लं, सल्फ्यूरिक ( गन्धकी )आम्लं,

इत्यादयः।

आम्लान् उपयोज्य धातूनां तेजोमयं कर्तुं श्लक्ष्णीकरणं, परिशुद्धिकरणं इतयादि क्रीयते ।

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भट्टिःटुनिशियाकिलोग्राम्समन्वितसार्वत्रिकसमयः४३१हनुमज्जयन्तीश्येनःएलिनोर् रूजवेल्ट्३ जनवरीसंयुक्तराज्यानिहृदयशास्त्र१०७४११४३पुराणलक्षणम्न्‍यू मेक्‍सिको१११११७४१९०८ध्वजःरोम-नगरम्वाशिमसुभाषितानिसभ्यताछायाग्राहिकाभामहःनिकारगुवा१८९५कोलकाताजार्ज १पुरातत्त्वशास्त्रम्स्टीव जाब्स१८६७पुर्तगालस्तोत्ररत्नम्१८९९उनउननिलियमअभिज्ञानशाकुन्तलम्काव्यादर्शः१७९०कलियुगम्विकिःसिद्धान्तशिरोमणिः१५ जुलाई९९१अर्णोराज चौहानरामःरसगङ्गाधरःपञ्जाबप्रदेशः, पाकिस्थानम्विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)कृषिःविकिसूक्तिः३० दिसम्बर४८३वैदिकसंस्कृतम्संशोधनस्य प्रयोजनानिक्षमा राव११६८जूनपाणिनिःविकिमीडियाउत्तररामचरितम्अरबीभाषा१४ अक्तूबरयदा यदा हि धर्मस्य...रवाण्डालक्सम्बर्ग२३ अगस्तमहम्मद् हनीफ् खान् शास्त्रीशवःकमलम्मिशिगन🡆 More