अण्ण मणि

अण्णमणि (२३ आगस्ट् १९१८-१६ आगस्ट् २००१) भारतीया भौतशास्त्रज्ञा, वातावरणतज्ञा च । सा भारतीय-मौसम-विज्ञानविभागस्य उपनिर्देशिका आसीत् । वातावरणोपकरणानां क्षेत्रे तस्याः योगदानं महत्त्वभूतं वर्तते। सूर्यरश्मिविकिरणविषये, ओजोन्-विषये, वायुशक्तिविषये च तया संशोधनं कृतं, बहूनि शोधपत्राणि प्रस्तुतानि च ।

अण्ण मणि
അന്ന മാണി
अण्ण मणि
अण्ण मणि
जननम् २३ अगष्ट् १९१८
तिरुवनन्तपुरम्, केरळराज्यम्
मरणम् १६ २००१(२००१-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-१६) (आयुः ८२)
तिरुवनन्तपुरम्, केरळराज्यम्
देशीयता भारतीया
कार्यक्षेत्राणि मीटियोरालजि, भौतिकशास्त्रम्
संस्थाः भारतीयपर्यावरणशास्त्रविभागः, पुणे

बाल्यम्

अण्ण मणि केरलस्य तिरुवनन्तपुरस्य पीरुमेडु-प्रदेशे जन्म प्राप्नोत् । तस्याः पिता अभियन्ता आसीत् । कुटुम्बस्य अष्टसु अपत्येषु सा सप्तमम् अपत्यम् । बाल्ये पठने तस्याः महती अभिरुचिः आसीत् । सा महात्मा गान्धिवर्येण प्रभाविता आसीत् । खादिवस्त्राणि एव तया ध्रियन्ते स्म । आदौ सा वैद्यकीयशिक्षणं प्राप्तुम् इष्टवती, किन्तु अग्रे सा भौतशास्त्राध्ययनम् अकरोत् । सा चेन्नैनगरस्थेन प्रेसिडेन्सिमहाविद्यालयतः १९३९ तमे वर्षे भौत-रसायनशास्त्रयोः विज्ञानपदवीं प्राप्तवती ।

वृत्तिजीवनम्

प्रेसिडेन्सिमहाविद्यालयतः पदवीप्राप्तेः अनन्तरं सा सि वि रामन्वर्त्यस्य मार्गदर्शने वज्रमाणिक्ययोः प्रकाशीयगुणविषये संशोधनम् अकरोत् । तया पञ्च संशोधनपत्राणि प्रस्तुतानि किन्तु तया विद्यावारिधिपदवी न प्राप्ता यतः तया भौतशास्त्रे स्नातकोत्तरपदवी न प्राप्ता आसीत् । ततः सा भौतशास्त्रे अधिकाध्ययनाय सा ब्रिटन् गतवती किन्तु सा लण्डन्नगरस्थे इम्पेरियल्-महाविद्यालये अन्तरिक्षविज्ञानस्य उपकरणानाम् अध्ययनम् अकरोत् । १९४८ तमे वर्षे भारतं प्रति प्रत्यागमनानन्तरं पुणेनगरस्थे अन्तरिक्षविद्याविभागे उद्योगिनी जाता । अन्तरिक्षविद्यायाः उपकरणानां विषये तया अनेकानि शोधपत्राणि प्रस्तुतानि । सा १९७६ तमे वर्षे भारतीय-अन्तरिक्षविद्याविभागस्य उपनिर्देशिकारूपेण निवृत्ता अभवत् ।

१९९४ तमे वर्षे सा पक्षाघातेन अस्वस्था जाता, २००१ तमस्य वर्षस्य आगस्ट्मासस्य १६ दिनाङ्के तिरुवनन्तपुरे सा दिवङ्गता ।

प्रकाशिताः ग्रन्थाः

  • 1980. The Handbook for Solar Radiation data for India

पुरस्काराः

  • 1987: medalla K.R. Ramanathan

उल्लेखाः

बाह्यसम्पर्काः

अण्ण मण्याः परिचयः

Tags:

अण्ण मणि बाल्यम्अण्ण मणि वृत्तिजीवनम्अण्ण मणि पुरस्काराःअण्ण मणि उल्लेखाःअण्ण मणि बाह्यसम्पर्काःअण्ण मणि

🔥 Trending searches on Wiki संस्कृतम्:

रोविगोजावा१३२६हाडजोर्नी शल्यचिकित्सासमयवलयःजमदग्निःचिलिसचिन तेण्डुलकरलायबीरियावेरोनामिसिसिपीअलङ्कारसम्प्रदायःप्राणायामःपुराणम्रूप्यकम्सूत्रलक्षणम्८८आर्यभटःनेल्सन् मण्डेलाशिवपुराणम्संशोधनस्य प्रयोजनानिराशिविज्ञानम्भारतीयसंस्कृतिःक्षमाप्रलम्बकूर्दनम्१८८२काश्मीरीभाषापरमाणुःभोजपुरी सिनेमाजलम्जुलाई ७यदा यदा हि धर्मस्य...चलच्चित्रम्फारसीभाषातरुमानगरम्बाबरबाहुतेकडीयुद्धपुरस्काराःअक्तूबर ३जरागोजाअक्तूबर २३नासिकामेडलिन् स्लेड्खलुअभयं सत्त्वसंशुद्धिः...हिन्दुमहासागरःमनोरञ्जनंसितम्बर ७नोबेल् प्रशस्तिःसमन्वितसार्वत्रिकसमयःनवम्बर ११वेस्‍ट वर्जिनियागिजुभाई बधेकाधातुविमर्शःउपनिषद्हन्क्युज्योतिषशास्त्रस्य इतिहासः१७४६७ जनवरीअरावलीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)भगवद्गीताआस्टिन्६ अप्रैलवेदानां सामवेदोऽस्मि...🡆 More