अण्टार्क्टिका: महाद्वीपाः

अंटार्कटिका

चित्र:
लाम्बर्ट अजिमुथाल प्रोजेक्शन पर आधारित मानचित्र।
दक्षिणी ध्रुव मध्य में है।

क्षेत्र (कुल)


(बर्फ रहित)
(बर्फ सहित)

14,000,000 किमी2 (5,000,000 वर्ग मील)
280,000 किमी2 (100,000 वर्ग मील)
13,720,000 किमी2 (5,300,000 वर्ग मील)
जनसंख्या
(स्थाई)
(अस्थाई)
7वां
शून्य
≈1,000
निर्भर
आधिकारिक क्षेत्रीय दावें अंटार्कटिक संधि व्यवस्था
अनाधिकृत क्षेत्रीय दावें
दावों पर अधिकार के लिए सुरक्षित
टाइम जोन नहीं
UTC-3 (केवल ग्राहम लैंड)
इंटरनेट टाप लेवल डामिन .aq
कालिंग कोड प्रत्येक बेस के पैतृक देश पर निर्भर

अण्टार्क्टिका तु पृथिव्यां दक्षिणतमः महाद्वीपः। अयं तु दक्षिणे गोलार्द्धे अण्टार्क्टिकानाम्नि क्षेत्रे स्थितः। दक्षिणमहासागरेण च परिवृत्तः। एतस्य क्षेत्रफलं 140 लक्षकिलोमीटरवर्गमितम् अस्ति। अयं तु क्षेत्रफलक्रमानुसारेण महाद्वीपेषु पञ्चमस्थानभाक्। एषः आस्ट्रेलियामहाद्वीपस्य द्विगुणिताकारः। अण्टार्क्टिकामहाद्वीपस्य प्रतिशतम् 98 मितं हिमावृत्तम्। तस्य च हिमावरणस्य स्थौल्यस्य मध्यमानं 1 मीलमितम् इति।

अण्टार्क्टिका: महाद्वीपाः
अण्टार्क्टिका
अण्टार्क्टिका: महाद्वीपाः
अण्टार्क्टिका

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जैमिनिःपृथ्वीशिल्पकलासचिन तेण्डुलकरबोलिवियाक्षेमेन्द्रःमदर् तेरेसाकृत्तिकाओमानरुचकफलम्बहामासचम्पूकाव्यम्प्राणचिकित्साब्रह्मदेशःसमन्वितसार्वत्रिकसमयः११५४१७१२वेदान्तदेशिकःआयुर्वेदःमोरारजी देसाई९३५२ शक्तिपीठानि१००११ अप्रैल१४७१ऋग्वेदःसंभेपूस्वसाट्यूपनिरुक्तम्महावीरःस्वप्नवासवदत्तम्मञ्जेश्वर गोविन्द पैमनोरञ्जनंदक्षिण डकोटाअगस्त १इङ्ग्लेण्ड्१०८६ईथ्योपियाविश्व रेड्क्रास दिनम्मईमालतीमाधवम्यदा विनियतं चित्तम्...दृश्यकाव्यम्पुराणम्खो खो क्रीडाशिम्बीपेरुआर्यभटःआहारःचम्पूरामायणम्ग्रीष्मःबोधायनःमहायानम्जेफर्सन्-नगरम्प्रतापविजयम्प्याजम्मूकाश्मीरराज्यम्दण्डीऑल् इण्डिया फॉर्वर्ड् ब्लॉक्मरीचम्हनुमानगढमण्डलम्वेदान्तःकादम्बरीलातूरजुलाई २अग्निःअयातुल कुरसीचलच्चित्रम्उनउनउनियमसंस्काराःमहामरीचिकाजनवरी १२मार्चआर्मीनिया🡆 More