अङ्गकोरवाटम्

अङ्गकोरवाटम् (संस्कृतमूलम् नगरम्-वाटम्) कम्बोजदेशे विश्व-विख्यातं विष्णुमन्दिरम् अस्ति। अस्य निर्माणं १२शतके सूर्यवर्मन्-२ सम्राज्ञा कृतम्।

अङ्गकोरवाटम्
អង្គរវត្ត
मुख्यसङ्कुलस्य अग्रभागः।
भौगोलिकस्थितिः: १३°२४′४५″ उत्तरदिक् १०३°५२′०″ पूर्वदिक् / 13.41250°उत्तरदिक् 103.86667°पूर्वदिक् / १३.४१२५०; १०३.८६६६७
नाम
इतरनामानि: नोकोर वाटम् (ख्मेर: នគរវត្ត)
शुद्धनाम: प्रसाद अङ्गकोरवाटम्
अवस्थितिः
देशः: कम्बोज
अवस्थितिः: अङ्गकोर, सियाम रीप मण्डल, कम्बोज
स्थापत्यकला संस्कृतिश्च
स्थापत्यशैली: ख्मेर
इतिहासः
निर्माणदिनाङ्कः:
(वर्तमानप्रारूपम्)
द्वादश शताब्द
स्रष्टा: सूर्यवर्मन् (द्वितीय) द्वारा आरब्ध, जयवर्मन् (सप्तम) द्वारा सम्पन्न
अङ्गकोरवाटम्
अङ्गकोरवाटस्य विहङ्गमदृश्यम्

आधुनिकं महत्त्णावम्

अङ्गकोरवाटं तु विश्व-प्रत्याभूति-स्थलम् (विश्व-प्रत्याभूति-स्थलम्) अस्ति। विश्वेस्मिन् इदं पर्यटनस्थानम् अतीव लोकप्रियम् अस्ति। इदं वास्तुशास्त्रस्य अनुपमम् उदाहरणम्। अत्र सूर्योदयः सूर्यास्तः च रमणीयः भवति।

सनातनधर्मस्य इदं महत्वपूर्णं तीर्थस्थानम्।

चित्रसङ्ग्रहः

सन्दर्भाः

बाह्यसम्पर्कः

Tags:

अङ्गकोरवाटम् आधुनिकं महत्त्णावम्अङ्गकोरवाटम् चित्रसङ्ग्रहःअङ्गकोरवाटम् सन्दर्भाःअङ्गकोरवाटम् बाह्यसम्पर्कःअङ्गकोरवाटम्विष्णुसंस्कृत

🔥 Trending searches on Wiki संस्कृतम्:

सुनामीसर्बिया२२ दिसम्बर९६३रक्तम्१४३१मिसिसिपीवृक्षायुर्वेदःशाहजहानःओवेन विलेन्स् रिचार्डसनपञ्चतन्त्रम्३५८इसिडोर ऐजक रबिमाधवीलन्डन्वायुमालिन्यम्अकिमेनिड्-साम्राज्यम्यवनदेशःन त्वेवाहं जातु नासं...२१ अप्रैलमाण्डूक्योपनिषत्प्रजातन्त्रम्शल्यचिकित्साक्रैस्ताःद्वितीयविश्वयुद्धम्तत्त्वज्ञानम्जार्ज ५रूसीभाषाअष्टाङ्गयोगः४६९स्पेन्स्पैनिशभाषाराजस्थानराज्यम्वङ्गः८००सितम्बर११८स्वामी रामदेवःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःस्मृतिकाराःजीवाणुः७७५१९ जुलाईपर्वतारोहणक्रीडाजार्ज ३६६रामानुजाचार्यःकविःहनुमज्जयन्ती२७ सितम्बरईरानजन्तुः११४३रजतम्२१ मार्चरवाण्डा३६मध्यमव्यायोगःवेदान्तदेशिकःसामवेदःकदलीफलम्९९शवः७ अप्रैलव्यवसायःअक्षरम्परशुरामः३३कुरआन्शुक्रः🡆 More