अङ्कगणितम्

अङ्कगणितम् तु गणितस्य मौलिका प्राचीनतमा च शाखा। एतस्याः उपयोगः प्रत्येकेन जनेन क्रियते। यथा हि सामान्य दैनिकी गणना अथवा उन्नता वैज्ञानिकी व्यापारसम्बन्धिनी वा गणना। अस्मिन् तु परिमाणस्य अध्ययनं क्रियते। प्राधान्येन अत्र सङ्ख्यानां मध्ये भूयमानानां सङ्क्रियाणां अध्ययनं क्रियते।

अङ्कगणितम्
अङ्कगणितम्
Arithmetic tables for children, Lausanne, 1835

Tags:

गणितम्

🔥 Trending searches on Wiki संस्कृतम्:

वेत्रःछन्दश्शास्त्रम्किरातार्जुनीयम्लियोनार्दो दा विन्सीधृतराष्ट्रःसेशेलअनुबन्धचतुष्टयम्दश अवताराःसहसा९२३अङ्गोलाव्यवसायःयज्ञःनेवारभारविःधर्मःपी टी उषायन्त्रशास्त्रम्नीलःनवम्बर ११संस्कृतवर्णमालाकार्पण्यदोषोपहतस्वभावः...लोजबानम्जैनधर्मःविष्णुपुराणम्सुश्रुतःहिन्दुदेवताःपाणिनीयशिक्षासर्वमेतदृतं मन्ये...सिल्भरब्रह्मचर्याश्रमःजया किशोरीभारतीयसंस्कृतिः११५३वन्दे मातरम्१६५अक्तूबर ७गान्धिनगरम्सेलेम्, ओरेगन्हनुमान् चालीसामैथुनम्हंसःज्ञानविज्ञानयोगःदिसम्बर १०उनउनहेक्जियमजैनदर्शनम्पृथ्वीटोर्रे देल ग्रेकोक्षमामार्च ३१ग्रेगोरी-कालगणनाभूमिःलन्डन्मल्लक्रीडानारीधर्मशास्त्रम्आनन्दवर्धनःशिक्षाशास्त्रस्य इतिहासःआश्रमव्यवस्थाजीवाणुःरत्नावलीसमयवलयः१६दिसम्बरभोजदेवःब्रह्मार्पणं ब्रह्म हविः...४८५🡆 More