अम्लजनः

अम्लजनः अथवा प्राणवायुः एकम् रासायनिकम् तत्त्वमस्ति। अयम् पृथिव्याम् अनेकेषु पदार्थरूपेषु प्राप्यः यथा जले, खानिजपदार्थादेश्च । ओषधीनाम्, सर्वेषां प्राणिनाम् च अत्यावश्यकम् तत्वमयम् । वायुमण्डले अपि एषः आयतनानुसारः २०.८  % तथा द्रव्यमानानुसारः २३.१ % (प्रतिशतेन) सह द्वितीयसर्वाधिकमात्रायाम् उपस्थितः ।

अम्लजनः
अम्लजनस्य प्रतीकः
अम्लजनस्य प्रतीकः

पृथिव्याम् अम्लजनस्य मूलस्त्रोतः प्रभासंयोगः, एवं मुख्यतः अनेनैव वायुमण्डलम् अम्लजनम् प्राप्नोति ।

इतिहासः

व्युत्पत्तिः

लाव्वाज्ये, एकः रासायनज्ञः, प्रातर्कयत् यत् 'प्राणवायुः' एव सर्वेषाम् अम्लानाम् उत्पादकः वा जनकः, अतः सः एतस्य अम्लजनः (आङ्गले :oxygen) इति नामकरणः अकरोत्। अन्यरासायनज्ञाः अग्रतः प्रामाणयन् यत् अयम् अम्लजनः न, अपितु उदजनः यः अम्लानाम् कारणः। परंतु तावत् अम्लजनः इति नामैव रासायनजगति सुसंस्थापितम् ।

गुणधर्माः

Tags:

ओषधयःखानिजःजलतत्त्वम् (रसायनशास्त्रम्)वायुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

पतञ्जलिःकलिङ्गद्वीपः१५५४१४९६६३३२२ अप्रैलयन्त्रशास्त्रम्शिक्षाशास्त्रस्य इतिहासःभारविःभौतिकशास्त्रम्मन्वन्तरम्नाहं वेदैर्न तपसा...पारसनाथःअश्वत्थामाब्रह्मदेशःहेनरी ८यजन्ते सात्त्विका देवान्...उर्वारुकम्लावाऋषिभिर्बहुधा गीतं...२४ मार्चशर्मण्यदेशःअष्टाङ्गयोगः१८७०वेदानां सामवेदोऽस्मि...गद्यकाव्यम्सूर्यन तदस्ति पृथिव्यां वा...शिशुपालवधम्जैनदर्शनम्श्रीधर भास्कर वर्णेकर११५३दश अवताराःविनायक दामोदर सावरकरमाधवीब्रह्मसूत्राणिस्कान्दिच्ची५१५कार्ल य़ुङ्ग्आर्यभटःविक्टोरियाट्संयुक्तराज्यानिसङ्गणकम्नवम्बर १२मेजर ध्यानचन्दकालिदासःअक्तूबर ११आश्रमव्यवस्थासांख्ययोगः२७ मार्च६३५क्षणम्रजतम्सुकरातवेदान्तःकराची६ अप्रैलअग्रिजेन्तोईश्वरःपुराणम्हिन्दुमहासागरःसुन्दरगढमण्डलम्पडुआट्विटरकुमारसम्भवम्उज्ज्वलाबाबरभारतीयप्रौद्यौगिकसंस्थानम्फरवरी🡆 More