बुद्धत्ता

Yaṃ pana kiñci atthi ñeyyaṃ nāma, sabbasseva buddhattā vimokkhantikaññāṇavasena buddho.

Yasmā vā cattāri saccāni attanāpi bujjhi, aññepi satte bodhesi, tasmā evamādīhipi kāraṇehi buddho. Imassa ca panatthassa viññāpanatthaṃ bujjhitā saccānīti buddho. Bodhetā pajāyāti buddhoti evaṃ pavatto sabbopi niddesanayo (mahāni. 192) paṭisambhidānayo (paṭi. ma. 1.162) vā vitthāretabbo. (Visuddhimagge I. 141)

यम् पन्न किञ्चि अत्थि न्येय्या नाम, सब्बसेव बुद्धत्ता विमोक्खन्तिकन्न्याणवसेन बुद्धो। यस्मा वा चत्तारि सच्चानि अत्तनापि बुज्झि, अन्न्येपि सत्ते बोधेसि, तस्मा एवमादीहिपि कारणेहि बुद्धो। इमस्स च पनत्थस्स विन्न्यपनात्थम् बुज्झिता सच्चानीति बुद्धो। बोधेता पजायाति बुद्धोति एवम् पवत्तो साब्बोपि निद्देसानयो (महानि. १९२) पटिसम्भिदानयो (पटि. म. १.१६२) वा वित्थरेतब्बो (विसुद्धिमग्गे १.१४१)।

Tags:

Cattāri ariyasaccāni

🔥 Trending searches on Wiki पाऴि:

किल्लौघग्लेनार्म२४६१९१५२००८१४९२कशेंडूनगयानादिक्षा१३६५टुवालुअर्द्गार्वनक्लाद्य्मोरेदृम्सुर्णकास्त्लेवेल्लनटेनिसीउरुग्वायहंगरीफिजीजुन्युकृप्टनदेवनागरी लेखनार्थॆ किं कर्त्तव्यम्९२५दक्षिण कोरियाग्यालियम२००९क्लोनोएदेर्र्य्गोंनेल्लीआनन्दोऔघ्नाक्लोय, काउन्टी त्य्रोनेकार्बोन१४९३कम्युनिकेबल रोग चिकित्सा१९०८६८५१४७८४७४बार्बाडोसकिरिबाटी१६४१८९८क्लाद्य, काउन्टी लोंदोंदेर्रीछत्तीसगढ़१९९०ग्रोग्गन१९९८चेक रिपब्लिकअहिरकाय१८००२०१०१४५७जिंकĀngalabhāsāटुनिशियाकन्कर्डक्यूबात्य्ननकिनाल्लेंदेर्र्यद्दएनापोलिसकास्त्लेरोच्कहाइड्रोजनकालेदों, काउन्टी त्य्रोने१४२९ईराकगुजरातीअल्त्मोरे७२६बुरुंडीतन्त्रकाम्प्सेयएदेंदेर्री, काउन्टी डाउन९२१६३२वनं🡆 More