गुरु राम दास

भारतीयधर्मगुरुः।

सिखमतम्
विषयेऽस्मिन् एकस्याः श्रेण्याः भागः

ॐ
सिखमतस्य गुरवः एवं भक्ताः
सद्गुरुः नानक देव · सद्गुरुः अङ्गद देव
सद्गुरुः अमर दास  · सद्गुरुः राम दास ·
सद्गुरुः अर्जन देव  ·सद्गुरुः हरि गोविन्द  ·
सद्गुरुः हरि राय  · सद्गुरुः हरि कृष्ण
सद्गुरुः तेग बहादुर  · सद्गुरुः गोबिन्द सिंह
भक्तः कबीर  · शेख फरीद
भक्तः नामदेव
धर्मग्रन्थाः
आदि ग्रन्थ साहिब · दशमग्रन्थः
सम्बन्धितविषयाः
गुरद्वारा · चण्डी ·अमृतम्
लङ्गर · खालसा पन्थ

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नासाअष्टमीफिन्लैण्ड्संयुक्तराज्यानिनासिकाकर्शयन्तः शरीरस्थं...मार्जालःसङ्गणकम्वैदिकगणितम्धर्मशास्त्रप्रविभागःपक्षधरमिश्रःशिग्रुःकोङ्कणीधर्मकीर्तिःहेमचन्द्राचार्यःमोरारी बापुउद्धरेदात्मनात्मानं...११२०साहित्यकारःकूर्मपुराणम्४३५पाणिनिःउपरूपकाणिरामायणम्सहसा विदधीत न क्रियाम्अष्टादश महाशक्तिपीठ१५५६यज्ञार्थात्कर्मणोऽन्यत्र...देशाःमलयःवाल्मीकिःवराहमिहिरःवेदःसामाजिकमाध्यमानिउद्योगपर्व२०११फ्रान्सदेशःमुरासाकी शिकिबुशबरस्वामीदलितजनःमाहेश्वरसूत्राणिमध्यमव्यायोगःआलुकम्मदर् तेरेसाअपर्याप्तं तदस्माकं...पर्यावरणम्साहित्यदर्पणःभारतीयदर्शनशास्त्रम्अन्तर्जालम्विकिसूक्तिःकाडिज्ये शास्त्रविधिमुत्सृज्य...रास्याज्योतिषम्अर्थःनिरुक्तम्भारतीयसंस्कृतिः१०५९वैखरीछन्दांसि११७५प्राचीनज्योतिषम्जपान्ऐर्लेण्ड् गणराज्यम्भाषाविज्ञानम्गङ्गेशोपाध्यायः🡆 More