उदरम्

फलकम्:Infobox Anatomy

उदरम्
उदरम्

उदरं मनुष्यशरीरस्य कश्चन भाग: अस्ति। अस्मिन् अस्माभि: सेवित: आहार: जीर्ण: भवति। उदरे HCl अम्लम् अस्ति। अम्लं क्रिमीन् हन्ति जीर्णीकरणे उपकरोति च। यदि उदरे अम्लता प्रवृद्धा भविष्यति तर्हि उदरव्रणाः सम्भवेत् । पचनादनन्तरं भोजनं लघ्वन्त्रं याति। गोषु चत्वारि उदराणि भवन्ति।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संयोगिता चौहानपर्यटनम्५१५१८७०नवम्बर २७व्याकरणम्मोजम्बीकएक्वाडोरमहात्मा गान्धीनारिकेलम्वेस्‍ट वर्जिनियाजून १६सिन्धूनदीक्११५३ब्रह्मचर्याश्रमःअभिजित् नक्षत्रम्ऐडहोअर्थशास्त्रम् (शास्त्रम्)उत्तर-अमेरिकाखण्डःमहाकाव्यम्विक्टोरियाजार्ज डबल्यु बुशसुकरात२६ मार्चरामानुजाचार्यःनासिकाबाबरअष्टाध्यायीश्रीहर्षःअमी च त्वां धृतराष्ट्रस्य...एरण्डतैलम्मडगास्करदस्तावनस्पतिविज्ञानम्झारखण्डराज्यम्अफगानिस्थानम्सऊदी अरबगणितम्पतञ्जलिस्य योगकर्मनियमाःफरवरीवीर बन्दा वैरागीऋग्वेदःडेविड् वुडार्ड्न तदस्ति पृथिव्यां वा...वायु परिवहनकेन्यावरदक्षिणाबादरायणःराजयोगःभट्टिअट्लाण्टिक्-महासागरःद्वन्द्वसमासः४०७टंजानियाकालमानानिगुईडोनिया मोण्टेसीलियोपीसाकर्मण्येवाधिकारस्ते...मनःवारेसेह्यःभाषाविज्ञानम्कलिङ्गद्वीपःसूर्यमण्डलम्🡆 More