१८६१

१८६१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे ब्रिट्न्देशीयः रसायनविज्ञानी जोसेफ् रीड् नामकः "केटल् ड्रं मैक्रोस्कोप् कनेडेन्सर्" इत्येतत् निर्मितवान् ।

जन्मानि

जनवरी-मार्च्

एप्रिल्-जून्

    अस्मिन् वर्षे मेमसस्य ७ दिनाङ्के भारतदेशस्य कोलकतानगरे "नोबेल्"प्रशस्त्या पुरस्कृतः, शान्तिनिकेतने "विश्वभारतीविद्यापीठस्य" संस्थापकः, कविः, लेखकः, चिन्तकः च रवीन्द्रनाथ ठाकुरः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य १५ दिनाङ्के प्रसिद्धः कविः, न्यायवादी, क्रान्तिकारी मदनमोहन मालवीयः भारतदेशस्य आहियापुरे जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८६१ घटनाः१८६१ अज्ञाततिथीनां घटनाः१८६१ जन्मानि१८६१ निधनानि१८६१ बाह्य-सूत्राणि१८६१ सम्बद्धाः लेखाः१८६१अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

शिवाजीचरितम्बैठा बैलअगस्त ५पतञ्जलिःटिवोलीदण्डीनासाझारखण्डराज्यम्मनः१७ जुलाईहाडजोर्नी शल्यचिकित्साबर्गममनोविज्ञाने विचारस्वरूपविवेचनम्भारतेश्वरः पृथ्वीराजःजे साई दीपक५६६१४७४मरीयमिपुत्रजार्डन्-नदीअमृत-बिन्दूपनिषत्दिसम्बर ११आलिया भट्टवेनिसट्सिकन्दर महानज्योतिषम्कोरियारालेय्५१५सूर्य दूरदर्शन१२ मईकाश्मीरीभाषाएलामलावीफुफ्फुसःद टाइम्स ओफ इण्डियाकैटरीना कैफसस्यानिसहसाधारणाबौद्धदर्शनम्पतञ्जलिस्य योगकर्मनियमाः१५ जनवरीवेदव्यासःशान्तिपर्ववक्रोक्तिसम्प्रदायःपाणिनिः१८७३आङ्ग्लविकिपीडियामहम्मद् हनीफ् खान् शास्त्री४६८नृत्यम्कालिका पुराण२२ जूनकथासाहित्यम्१६७४श्नासिकाज्ञानविज्ञानयोगःफ्रेञ्चभाषापीसाअल्बर्ट् ऐन्स्टैन्२३ मार्चतर्जनीशर्मण्यदेशःगिजुभाई बधेकाजलम्🡆 More