लियोनार्दो दा विन्सी

लियोनार्दो दा विन्ची एषः इटालि देशस्य विज्ञानी चित्रकारः शिल्पी सङ्गीतज्ञः गणितशास्त्रज्ञः लेखकः च आसीत्। 'विन्चि' इत्यस्मिन् ग्रामे जातः सः ।

लियोनार्दो दा विन्सी
लियोनार्दो दा विन्सी
Self-portrait in red chalk, circa 1512 to 1515 Royal Library of Turin
जननम् Leonardo di ser Piero da Vinci
(१४५२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-१५)१५ १४५२
Vinci, Italy, near Florence
मरणम् २ १५१९(१५१९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-०२) (आयुः ६७)
Amboise, France
देशीयता Italian
कार्यक्षेत्राणि Many and diverse fields of the arts and sciences
हस्ताक्षरम्
लियोनार्दो दा विन्सी

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१७४६१८२१द्राक्षाफलम्पुरुकुत्स१९ जुलाई२७ जनवरी४७९बालरोगशास्त्रमाण्डूक्योपनिषत्हनुमान्मार्जालःजून ३आदिशङ्कराचार्यः१४५६वेदान्तदेशिकःक्षेत्रफलम्सांख्ययोगःसंयुक्तराज्यानिविशिष्टाद्वैतवेदान्तःवङ्गःवाल्ट डिज्नीनाटकम् (रूपकम्)५१४नासा१५ नवम्बरमीमांसास्मृतिकाराःजापानी भाषाओषधयः१०२ग्रेगोरी-कालगणनावासंस्काराः१५५इटलीकिर्गिजस्थानम्पर्वताःजी२०जार्ज ५अर्थशास्त्रम् (ग्रन्थः)६६उपनिषद्क्रिकेट्-क्रीडाइरीट्रियाविकिसूक्तिःनैट्रोजन्अधिवर्षम्आर्यभटःआश्रमव्यवस्थादीपावलिःशुक्रःडेन्वर्१ अक्तूबरउत्तररामचरितम्एलेन ट्यूरिंगमध्यप्रदेशराज्यम्१४०१रवीन्द्रनाथठाकुरःस्वातन्त्र्यदिनोत्सवः (भारतम्)अभिज्ञानशाकुन्तलम्मोरारजी देसाईरसगङ्गाधरःअल्लाह्समन्वितसार्वत्रिकसमयः१४७४हेरोडोटसएलिनोर् रूजवेल्ट्११४३नडियाद🡆 More