मरीयमिपुत्र

येशु क्रिस्तु अथवा ईशोमिशिहा क्रैस्तमतस्य स्थापकोऽस्ति। तस्य जन्मः क्रिस्तोः प्राक् ७–६ तमे अभवतिति अनेके पण्डिताः कथयन्ति। सः एव त्रियेकैश्वरस्य द्वितीयो व्यक्तिः। सः पूर्णमनुष्यः पूर्णैश्वरश्च अस्ति। सः कालस्य पूर्णतायां कन्यामेरीतः पवित्रात्मना पुरुषसंसर्गं विना बेत्लेहेमे जातः। मेर्याः भर्ता जोसफ आसीत्। सः मनुष्यरक्षार्थं भूमिं आगच्छत् । तस्य बाल्यकालो नस्रेते आसीत् l येशो र्बाल्यकालः ज्ञाने प्राये ईश्वरमनुष्यप्रीतौ आसीत् l त्रिंशत् वयसि सः सुविशेषप्रघोषणार्थम् गच्छत् l सः नीतिमान् सत्यसन्धश्चासीत् l स अनेकानि अद्भुतान्यकरोत् l सोऽन्धेभ्यो दृष्टिः, बधिरेभ्यः श्रवणशक्तिः, विकलाङ्गेभ्यश्चलनशक्ति र्ददात् l सो यहूदमतस्य अन्धविश्वासाः त्यक्तवान् l सोऽकथयत् शत्रुष्वपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् l परन्तु यहूदमतस्य पुरोहितप्रमुखास्तं व्याज इत्युक्त्वा क्रूसेऽमारयत् l परन्तु सः त्रयदिवसाः पश्चादुत्थानमकरोत् l अतः सोऽद्यापि जीवति l ४० दिनाः पश्चात् सः स्वर्गारोहणमकरोत् l अन्तिमदिवसे सो मनुष्याणां विध्यर्थमागमिष्यति l तस्योत्थानं ख्रिस्ताब्दे ३३ अभवतित्यधिकतमः पण्डिताः कथयन्ति l स एव सत्यमार्गम्l

मरीयमिपुत्र
मरीयमिपुत्र

Tags:

मनुष्यः

🔥 Trending searches on Wiki संस्कृतम्:

२८ नवम्बरइतालवीभाषाजमैकाशुक्रःपुराणम्१६७४वास्को ड गामाअधिवर्षम्इरीट्रियावेदाङ्गम्ग्रन्थिशास्त्रनेपालदेशःदेशाःभूकम्पःजन्तवःव्यजनम्पोलोनियम१४५६सामवेदःसंयुक्तराज्यानिरामःक्रिकेट्-क्रीडाशाहिराज्यम्कुवैतबुद्धप्रस्थमाक्स् म्युलर्जहाङ्गीरश्राद्धम्स्मृतिकाराःतण्डुलाःद्विचक्रिकामनुस्मृतिः१६होराशास्त्रम्कुमारसम्भवम्कुरआन्कारकम्पृथ्वीब्रायन जोसेफसनभोजदेवः९६३१९ जुलाईशुक्रवासरःआदिशङ्कराचार्यः७५७१८६३१४ अक्तूबरवङ्गःवेदान्तदेशिकःतेनालीमहापरीक्षाइण्डोनेशियाटोगो१३९४हानलूलूक्षेत्रफलम्२४ अप्रैलतमिळभाषाअप्रैलसंहतिः (भौतविज्ञानम्)रसगङ्गाधरः१००उत्तररामचरितम्३७१३० मईऋतुःरामानुजाचार्यःपुरुकुत्सकालीरक्तदुर्गम्आश्रमव्यवस्थाकर्मण्येवाधिकारस्ते...सोमालिलैंडभरतः (नाट्यशास्त्रप्रणेता)अशोच्यानन्वशोचस्त्वं...साङ्ख्यदर्शनम्ग्रामः🡆 More