मनुष्यः

मनुष्यजातेः वैज्ञानिकनाम Homo sapiens अस्ति यस्य अर्थः प्रबुद्धमनुष्यः इति। ते द्विपदाः सन्ति। तेषां मिश्रितावासा: वर्तन्ते। अतः एव ते भाषयितुं प्रमाणयितुं च शक्नुवन्ति। ते भावपूर्णाः च भवन्ति। ते यन्त्राणि अपि उपयुज्य कार्यं कुर्वन्ति। अधुना सप्ताद्बुतजनाः भूमौ वसन्ति। मनुष्याः जन्तुषु धीरतमाः वर्तन्ते। ते स्वशिशून् संरक्षन्त: समूहरूपेण वसन्ति। ते कूतूहलिनः वर्तन्ते। जगतः रहस्यान् अधिगन्तुम् यतन्ते। ते नीतिं धर्मं च अनुगच्छन्ति। ते अग्निम् ज्वालयन्ति ।भोजनं पचन्ति वस्त्राणि च धरन्ति। तेभ्यः सुन्दराणि वस्तूनि रोचन्ते। ते गायन्ति, नृत्यन्ति चित्राणि च लिखन्ति।

ते अन्टार्टिकाभूभाग्ं विहाय सर्वेषु महाद्वीपेषु वसन्ति।

संस्कृतिः

मनुष्येतिहासे त्रयः कालाः वर्तन्ते। ते पाषाणकाल: कांस्यकाल: अयस्काल: च। पुरा मनुष्याः व्याधाः आसन्। ततः एव ते नदीतीरेषु ग्रामान् उपस्थाप्य कृषिम् अकुर्वन्। तदा एव मनुष्याः धातूनाम् उपयोगम् आरभन्त। तदा ते साम्रज्यान् प्रस्थाप्य युद्धानि अकुर्वन्। अधुना जनाः दूरदर्शन-दूरवाणी-गणकयन्त्रादीनां विविधयन्त्राणां च निर्माणं कृत्वा सुखेन वसन्ति।

जीवविद्या

माध्यम् औन्न्त्यम् : ५ - ६ पा. माध्या गुरुता : पुं : ७६-८३ स धा. स्त्री : ५४-६४ स धा. माध्यजीवनम् : ३०-८३ वर्षाणि मनुष्याणां चर्म कृष्णं कपिशं पीतं पाटलं श्वेतं वा वर्तते। मनुष्यकेशा: अपि कृष्णा: कपिशा: रक्ता: पीता: श्वेता: वर्तन्ते।

मनुष्यः 
मनुष्यस्य अस्थिपञ्जरम्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पाषाणयुगम्लूयी पास्तग्तिलःसमासःभयाद्रणादुपरतं...लातिनीभाषाविकिःजाम्बियाबाणभट्टःकालिदासःचार्ल्स् डार्विन्संस्कृतसाहित्येतिहासःआनन्दवर्धनःतण्डुलाःराजेन्द्र प्रसादहरिद्रावामनपुराणम्बृहत्संहिता२६ मईपाण्डुरङ्ग वामन काणेपुनर्जन्मअक्षरम्अष्टाध्यायीनाडीकुमारसम्भवम्षष्ठीअद्वैतवेदान्तस्य ग्रन्थाःपृथ्वी१३५९पोलॅण्ड्अकिमेनिड्-साम्राज्यम्स्कन्दपुराणम्अरुण शौरीस्कन्दस्वामीरामःदण्डी२३ जुलाईसन्धिप्रकरणम्आर्षसाहित्यम्युद्धम्जम्बुद्वीपःदिङ्नागःत्वमेव माता च पिता त्वमेव इतिवृत्तिःअगस्त ४शिरोवेदनाआङ्ग्लविकिपीडियाविकिपीडियाकच्छमण्डलम्समन्वितसार्वत्रिकसमयःमाण्डूक्योपनिषत्पुराणम्अश्वः१३८०मध्वाचार्यस्य कृतयःपुर्तगालश्रुतिःअष्टाङ्गयोगःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)न जायते म्रियते वा कदाचिन्...कन्दुकक्रीडा१२१८बालसाहित्यम्२७२जूनथ्उपमालङ्कारः२३७सर्वपल्ली राधाकृष्णन्जून ११🡆 More