इराक्

ईराक ईरानस्य पश्चिमभागे स्थित: ।

  • राजधानी: बगदाद
  • भाषा: अरबी
इराक्
इराक्

नाम

अस्य नाम्नाम् अनेकानि प्रस्तावितानि उत्पत्तिः सन्ति । एकं सूत्रं उरुक-नगरे लिखितम् अस्ति, अतः अस्य उत्पत्तिः उरुक-नगरे अभवत् । अस्य नामस्य अन्यः सम्भाव्य व्युत्पत्तिः मध्यपार्सियायाः एरक् शब्दात् अस्ति, यस्य अर्थः "निम्नभूमिः" अस्ति । अरबीभाषायाः लोकानाम् अस्य नाम्नाः अर्थः "अतीव मूलं, सु-जलयुक्तः, उर्वरः" इति वर्तते ।

बाह्‍य

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

इङ्ग्लेण्ड्वेणीसंहारम्वैटिकन१५ नवम्बरइस्रेलम्हेरोडोटससितम्बर ७प्राणायामः७ अप्रैलन्‍यू मेक्‍सिकोयजुर्वेदःदूरदर्शनम्नैट्रोजन्किर्गिजस्थानम्ब्रह्मसूत्राणिनडियादजातीक्षीरपथ-आकाशगङ्गापापुआ नवगिनीरामानुजाचार्यःस्पैनिशभाषादेहलीसुल्तानाःमहम्मद् हनीफ् खान् शास्त्रीशल्यचिकित्साजयदेवः (गीतगोविन्दरचयिता)जीवनीस्पेन्आङ्ग्लभाषारसगङ्गाधरःछ्न्भोजपुरीभाषा१७वेदःसिद्धान्तशिरोमणिःरवीना टंडनआस्ट्रेलियाविलियम शेक्सपीयर९९कदलीफलम्निरुक्तम्२४ अप्रैलकालिदासस्य उपमाप्रसक्तिःमैसूरुद्रौपदी१७३३योगःनेत्रशल्यचिकित्साक्षमा रावकलियुगम्४३८चिन्ताभगत सिंहआश्रमव्यवस्थासमन्वितसार्वत्रिकसमयःछन्दश्शास्त्रम्द्वितीयविश्वयुद्धम्चित्रकलास्नायुशास्त्रम्३३इराक्मदनमोहन मालवीयमारिषस्संस्कृतम्भूगोलम्राजस्थानराज्यम्स्वातन्त्र्यदिनोत्सवः (भारतम्)डेन्वर्🡆 More