ग्रामः

ग्रामः कश्चन जनवसतिप्रदेशः अस्ति । अत्र सर्वे सहजं सरलं च जीवनं कुर्वन्ति । ग्रामजनाः प्रकृतिम् अवलम्ब्य जीवन्ति । पशुपालनं, कृषिः च तेषां जीवनोपायः भवति । ग्रामजनाः कष्टजीविनः भवन्ति । भारतदेशः ग्रामबहुलः देशः ।

ग्रामः
एकः मध्यभारतीय ग्रामः
ग्रामः
ग्रामः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

जूनकिलोग्राम्भगवद्गीतानरेन्द्र मोदीफ्रेङ्क्लिन रुजवेल्टकोपनहागन१२१४भारतस्य चत्वारि पुण्यधामानिद्राक्षाफलम्मार्जालःजून १०२२ सितम्बर९९१इरीट्रियाजहाङ्गीरटोगोवृश्चिकराशिःविपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्ठम् (योगसूत्रम्)क्षेमधन्वाजी२०पृथिव्याः वायुमण्डलम्अश्वत्थामाजमैकाध्कांसाई अन्तर्राष्ट्रीय विमानस्थानककार्यव्याधि चिकित्साअप्रैल२७ जनवरीबाबरध्वन्यालोकःवेदःऋतुःअरबीभाषाक्११६८कुमारसम्भवम्क्रैस्ताःअभिज्ञानशाकुन्तलम्उर्दूनागानन्दम्व्याकरणम्कारकम्ताजमहल९९भाष्यम्कबड्डिक्रीडाहाङ्ग् काङ्ग्फिन्लैण्ड्आश्रमव्यवस्थाएडवार्ड् वी एप्पलटन्ग्रन्थिशास्त्रकविःसाङ्ख्यदर्शनम्माक्स् म्युलर्इङ्ग्लेण्ड्नेत्रशल्यचिकित्सा५३३प्राणायामःसाहित्यकारःरवाण्डाबालरोगशास्त्रपाटलीपुत्रम्सामवेदःध्वजःशकुन्तलासंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)भोजदेवःपापुआ नवगिनी१७३३माण्डूक्योपनिषत्🡆 More