लेसोथो

लेसोथो अफ्रीका-महाद्वीपे दक्षिणे देश: अस्‍ति.

'Muso oa Lesotho
Kingdom of Lesotho
Lesotho राष्ट्रध्वजः Lesotho राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्: "Khotso, Pula, Nala" (language?)
"Peace, Rain, Prosperity"
राष्ट्रगीतम्: Lesotho Fatše La Bontata Rona
Lesotho, land of our Fathers

Location of Lesotho
Location of Lesotho

राजधानी Maseru
29° 28' S 27° 56' E
बृहत्तमं नगरम् Maseru
देशीयता
  • Mosotho (singular)
  • Basotho (plural)
व्यावहारिकभाषा(ः)
  • Sesotho
  • English
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Unitary parliamentary constitutional monarchy
 - King Letsie III
 - Prime Minister Pakalitha Mosisili
विधानसभा Parliament
 - ज्येष्ठसदनम् Senate
 - कनिष्ठसदनम् National Assembly
Independence  
 - from the United Kingdom 4 October 1966 
विस्तीर्णम्  
 - आविस्तीर्णम् 30,355 कि.मी2  (140th)
  12,727 मैल्2 
 - जलम् (%) negligible
जनसङ्ख्या  
 - 2009स्य माकिम् 2,067,000 (144th)
 - 2004स्य जनगणतिः 2,031,348 ({{{population_census_rank}}})
 - सान्द्रता 68.1/कि.मी2(138th)
162.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2013स्य माकिम्
 - आहत्य $4.277 billion ({{{GDP_PPP_rank}}})
 - प्रत्येकस्य आयः $2,244 ({{{GDP_PPP_per_capita_rank}}})
राष्ट्रीयः सर्वसमायः (शाब्द) 2013स्य माकिम्
 - आहत्य $2.616 billion ({{{GDP_nominal_rank}}})
 - प्रत्येकस्य आयः $1,372 ({{{GDP_nominal_per_capita_rank}}})
Gini(2003) 52.5 ()
मानवसंसाधन
सूची
(2013)
0.486 ({{{HDI_category}}})(162nd)
मुद्रा Lesotho loti (LSL)
कालमानः SAST (UTC+2)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .ls
दूरवाणीसङ्केतः ++266
Estimates for this country explicitly take into account the effects of excess mortality due to AIDS; this can result in lower life expectancy, higher infant mortality and death rates, lower population and growth rates, and changes in the distribution of population by age and sex than would otherwise be expected.

जनसंख्‍या -२.२ मिलियन.

टिप्पणी

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

८७नैषधीयचरितम्अहिंसाश्वेताश्वतरोपनिषत्हांडूरसबाबरकाव्यम्ज्योतिराव गोविन्दराव फुलेउद्योगपर्वअक्षिउपनिषत्कर्तृकारकम्१५ जुलाईफिन्लैण्ड्६६०2.32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाःमातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिः१०५९विजयनगरसाम्राज्यम्पुराणम्पक्षधरमिश्रःतुञ्चत्तु रामानुजन् एळुत्तच्चन्जनवरी ११वीररसःविशिष्टाद्वैतवेदान्तः१७६०दश अवताराःआस्ट्रेलियावराहमिहिरःधमार्भाषानाट्यशास्त्रम् (ग्रन्थः)दशकुमारचरितम्मम्मूट्टिकातन्त्रव्याकरणम्अपर्याप्तं तदस्माकं...अलङ्काराः५५७भाषाविज्ञानम्संस्कृतम्अनुष्का शर्मापुनर्जन्म१३५४५ अक्तूबरहेन्री ७साङ्ख्यदर्शनम्वर्णःकपिलः (ऋषिः)२१ अक्तूबरअभिनवगुप्तःविपाशागीतगोविन्दम्जापानी भाषा२०११११७५२१ अप्रैलअत्रिःवेनिसमुरासाकी शिकिबुकोसलःनेताजी सुभाषचन्द्र बोसधर्मशास्त्रप्रविभागःएस्टोनियाउद्धरेदात्मनात्मानं...८३८७२९चन्द्रशेखर कम्बारवैदिकसाहित्यम्नाटकचक्रम्५२८सांख्ययोगःमनोविज्ञानम्🡆 More