फलानि

फलम् अपि द्विविधं भवति । कानिचन फलानि यदा वर्धन्ते तदा एव सेवन्ते । अन्यानि कानिचन शुष्कीकृत्य अनन्तरं सेवन्ते । तादृशानि शुष्कफलानि इति उच्यन्ते । अतः वयं फलानि द्विधा विभक्तुं शक्नुमः ।

फलानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मार्जालः२२ मार्च८१९अक्तूबर ६भट्टिःमुना मदन१ सितम्बरपिता८५७फरवरी २३अक्तूबर २०विद्या२ दिसम्बर७४२९६२दशरूपकम्२३ फरवरी२५ जुलाईअक्तूबर ३०विकिमीडिया३२०५ मार्चधूमकेतुः६ अप्रैलसितम्बर २७२४ मईचन्द्रःअक्तूबर १७अक्तूबर ४रघुवंशम्अण्टार्क्टिका८७४नवम्बर १५अक्तूबर १अप्रैल १२दिसम्बर ७४३०माण्डूक्योपनिषत्आवृतं ज्ञानमेतेन...अप्रैल ११५ जुलाई१७ जनवरीनिरुक्तशास्त्रस्य इतिहासःएस्पेरान्तोकृष्णःब्रह्मदेशः१७ दिसम्बरनवम्बर २६११४१७३७११ मार्च१० जुलाईअक्तूबर १३११५४भारतस्य नृत्यकलाःमार्च १६अभिज्ञानशाकुन्तलम्१३६६८७जुलाई ४जुलाई ११३५३सितम्बर १६१९६तुर्कमेनिस्थानम्६ अगस्तऐतरेयब्राह्मणम्सितम्बर ९मार्च २१८६१जुलाई ८जी० स० घुरये२३ नवम्बर८४७१७१३माघः🡆 More