संयुक्तराष्ट्रसङ्घः

फ्रेञ्च्, रूसी, स्पेनी

संयुक्तराष्ट्रसङ्घः
United Nations
الأمم المتحدة
联合国
Organisation des Nations unies
Организация Объединённых Наций
Organización de las Naciones Unidas
संयुक्तराष्ट्रस्य ध्वजः
संयुक्तराष्ट्रस्य ध्वजः
मुख्यालयः मैनहैटन् टापू, न्यूयार्क्, आमेरिका
सदस्यवर्गः 192 सदस्यदेशाः
अधिकारिकभाषा अरबी, चीनी, आङ्ग्लः,

अध्यक्षः महासचिवः बान् की मून्
जालस्थलम् http://www.un.org

द्‍वितीयमहायुध्‍दपश्‍चात्‌ जगति शान्‍तिम्‌ प्रस्‍थापयितुम्‌ एषा संस्‍था स्‍थापिता ।

संयुक्तराष्ट्रसङ्घः

संयुक्तराष्ट्रसङ्घः
संयुक्तराष्ट्रसङ्घः , जिनीवा

Tags:

फ्रेञ्चभाषारूसी भाषा

🔥 Trending searches on Wiki संस्कृतम्:

श्रीहर्षः१३५४कोणार्कमन्दिरम्नव रसाःWikipediaकार्बनचायसस्यम्काफीपेयम्विज्जिकापीटर महान (रूस)५५७काव्यप्रकाशःमहाभारतम्जातीपत्रम्पुराणम्अपर्याप्तं तदस्माकं...जनसङ्ख्यानुसारं भारतस्य राज्यानि केन्द्रशासितप्रदेशाः चमदर् तेरेसाजया किशोरीविष्णुःसेवील्लयुद्धम्नेताजी सुभाषचन्द्र बोसइण्डो-सिथियन्स् (साम्राज्यम्)हांडूरसखो खो क्रीडाअनुराधामातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःअथर्ववेदःअक्षय कुमारद टाइम्स ओफ इण्डियागौतमबुद्धःजाह्न बालियोलअद्वैतवेदान्तःनिरुक्तम्बृहदारण्यकोपनिषत्पृथ्वीवेदान्ते अध्यारोपापवादन्यायस्य सञ्चालनम्मेघदूतम्विपाशाकालिफोर्नियाप्रश्नोपनिषत्ये शास्त्रविधिमुत्सृज्य...तत्त्वशास्त्रम्१८७३दर्शनानिविजयनगरसाम्राज्यम्वाचस्पतिमिश्रःअरबीभाषाअन्ताराष्ट्रीययोगदिवसःसंभेपूस्वसाट्यूपसामाजिकमाध्यमानिअत्रिःधमार्भरतः (नाट्यशास्त्रप्रणेता)विश्ववाराकदलीफलम्१७३०स्पैनिशभाषादेशाः२०४शिग्रुःवेदान्तःअश्वघोषःपिकः१३ मार्च१८९इवभारतस्य इतिहासःभारतीयसंस्कृतिःनाट्यशास्त्रम् (ग्रन्थः)३८३🡆 More