समन्वितसार्वत्रिकसमयः

समन्वितसार्वत्रिकसमयः (UTC) इत्येतत् प्रमुखं समयमानकं येन हि संसारे घटिकाः समयकथनं च नियम्यन्ते। इदं हि ग्रीनविच्-माध्य-समयस्य (GMT) अनुवर्तिमानकेषु अन्यतमः वर्तते। प्रायेण UTC इत्युक्ते GMT इत्यस्य एव अर्थो गृह्यते। परन्तु साम्प्रतं वैज्ञानिकसमुदायेन GMT इत्येतत् परिशुद्धतया न परिभाषितमस्ति।

पृष्ठभूमिः

UTC इत्येतत् आधिकारिकरूपेण १९६३ तमे ख्रिष्टाब्दे इन्टर्नेश्नल्-रेडियो-कन्सल्टेटिव्-कमिटि-द्वारा निरूपितम् आसीत्। एतच्च अनुशंसा-३७४ इत्यस्यां निरूपितम् आसीत्। पूर्वे च बहुभिः राष्ट्रियसमयप्रयोगशालाभिः एतस्य समारम्भः कृतः आसीत्। एतस्य बहुवारं समञ्जनम् अपि कृतम्। १९७२ तमे च ख्रिष्टाब्दे लीप्-सेकण्ड् इति प्रणालीं स्वीकृत्य भविष्यतां समञ्जनानां सरलीकरणं कृतम्।

क्रियाविधिः

UTC इति प्रणाल्यां समयस्तु दिनेषु, होरेषु, कलासु (minutes), विकलासु (seconds) च विभाजितः अस्ति। दिनाश्च ग्रेगोरियन्-कालगणनया अभिज्ञाताः भवन्ति। प्रत्येके दिने २४ होराः भवन्ति प्रत्येके च होरे ६० कलाः भवन्ति। कलायां विकलानां सङ्ख्या सामान्यतः ६० भवति, परन्तु एषा कदाचित् ६१ वा ५९ वाऽपि भवितुं शक्नोति अतः UTC इति समय-मानके विकला तथा च लघुतराणि मात्रकानि स्थिरावधिकानि भवन्ति परन्तु कला तथा च दीर्घतराणि मात्रकानि (होरः, दिनः, सप्ताहः चेत्यादीनि) परिवर्तनीयावधिकानि भवन्ति।

सन्दर्भाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१२३३नागानन्दम्छन्दश्शास्त्रम्बिल्वःन्‍यू यॉर्क्चातुर्वर्ण्यं मया सृष्टं...कर्मण्येवाधिकारस्ते...जहाङ्गीरहिमालयः६६बुल्गारियासुभाषितानिबकःब्रह्मसूत्राणिमालविकाग्निमित्रम्१९ जुलाईपेट्रिक एम एस ब्लाकेट३८९४४४वेणीसंहारम्दीपावलिःउरुग्वायमत्त (तालः)१८७६२७ जनवरीऐतरेयोपनिषत्ईरानइटली३५८होराशास्त्रम्३३मातृभाषावक्तृणां सङ्ख्यानुसारं भाषासूचिःनेत्रशल्यचिकित्सारघुवंशम्भक्तिःमोरारजी देसाईउजबेकिस्थानम्अक्षरम्रसगङ्गाधरः१५५२महाभारतम्भारतीयदर्शनशास्त्रम्११५६२१ मार्चमेरी १ (इंगलैंड)देवान्भावयतानेन...व्यजनम्पुर्तगालबास्टन्१८८८१८६३९४१कलिङ्गफलम्२२ दिसम्बरपुराणम्२१ जनवरी९१३वेदव्यासःऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)औदुम्बरवृक्षःपक्षिणःकांसाई अन्तर्राष्ट्रीय विमानस्थानकभाषाकुटुम्बःआङ्ग्लभाषाशिश्नम्सत्यजित् राय🡆 More