मलेशिया

मलेशिया एशियामहाद्वीपे दक्षिणपूर्वदिशि विद्यमानः कश्चन देश: । देशोऽयं त्रयोदशराज्यैः तथा त्रिभिः ऐक्यबद्धप्रदेशैः निर्मितः, यस्य आयतनम् ३,३0,८0३ वर्गकिमि । मलेशियादेशस्य राजधानी 'क्वालालामपुर'-नगरम् । 'दक्षिणचीन'सागरेण देशोऽयं 'पेनिनसुलार मलेशिया' तथा 'पूर्वमलेशिया' इति द्विधा विभाजितः । मलेशियायाः स्थलसीमान्ते थाईलैण्डदेशः, इण्डोनेशिया , ब्रूनैदेशः तथा समुद्रसीमान्ते सिङ्गापुर, वियेतनाम, फिलिपैन् देशाः सन्ति । मलेशियादेशस्य जनसंख्या २८ मिलियनाधिका अस्ति ।

'
{{{common_name}}} राष्ट्रध्वजः {{{common_name}}} राष्ट्रस्य लाञ्छितं चिह्नम्
ध्वजः लाञ्छितं चिह्नम्
ध्येयवाक्यम्: "Bersekutu Bertambah Mutu"
"ऐक्यमेव शक्तिः"
राष्ट्रगीतम्: Negaraku
मम देशः

Location of {{{common_name}}}
Location of {{{common_name}}}

राजधानी क्वालालम्पुरम्
पुत्राजाया (administrative)
3° 08' N 101° 42' E
बृहत्तमं नगरम् capital
देशीयता Malaysian
व्यावहारिकभाषा(ः) मलायुभाषा
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) Official script
सर्वकारः Federal, parliamentary democracy, constitutional monarchy
 - Yang di-Pertuan Agong Abdullah al-Haj
 - Prime Minister of Malaysia Muhyiddin Yassin
 - Deputy Prime Minister
विधानसभा Parliament of Malaysia
 - ज्येष्ठसदनम् Dewan Negara
 - कनिष्ठसदनम् Dewan Rakyat
Independence from the United Kingdom 
 - Independence of the Federation of Malaya 31 August 1957 
 - Independence of Crown Sarawak 22 July 1963 
 - Self-government of North Borneo 31 August 1963 
 - Federation of
Malaya, North Borneo,
Sarawak, Singapore
16 September 1963 
विस्तीर्णम्  
 - आविस्तीर्णम् 330,803 कि.मी2  (67th)
  127,724 मैल्2 
 - जलम् (%) 0.3
जनसङ्ख्या  
 - स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - 2010स्य जनगणतिः 28,334,135 (42nd)
 - सान्द्रता 86/कि.मी2(114th)
216.45/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2014स्य माकिम्
 - आहत्य $555.912 billion ()
 - प्रत्येकस्य आयः $18,509 ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2014स्य माकिम्
 - आहत्य $367.712 billion ()
 - प्रत्येकस्य आयः $12,243 ()
Gini(2009) 46.2 (36th)
मानवसंसाधन
सूची
(2013)
0.769 ({{{HDI_category}}})(64th)
मुद्रा Malaysian ringgit (RM) (MYR)
कालमानः Malaysian Standard Time (UTC+8)
 - ग्रीष्मकालः (DST) not observed (UTC+8)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .my, مليسيا.
दूरवाणीसङ्केतः ++60

संबद्घविषया:

उल्लेखाः

बाह्यशृङ्खला

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१०९३६६४मार्च ४अगस्त ९शिवमोग्गामण्डलम्श्रीदेवीदिसम्बर २६अगस्त २८१७ दिसम्बरहृदयम्य्त्वमेव माता च पिता त्वमेव इति२८ नवम्बरअप्रैल ६२४ जुलाईजुलाई २५Main pageनवम्बर १५पितायोगःमई ३०सन्धिप्रकरणम्विज्ञानेतिहासः१४ फरवरी१३ नवम्बरमई २०अक्तूबर २०सितम्बर १९दिसम्बर १७१०६५डचभाषाप्रश्नोपनिषत्२१ जनवरीनवम्बर १२१६३२विकिस्रोतःअलेक्ज़ांडर १२५ मार्च१५ नवम्बर२७३इचिरो सुजुकीसितम्बर २८संस्कृत भाषा९ जून१२६५आइसलैंड११४७मार्च २७अप्रैल ११जुलाई २९जनवरी १३सितम्बर १२भट्टिःभारतस्य इतिहासःफरवरी ५अक्तूबर ३०माण्डूक्योपनिषत्८५८अभिज्ञानशाकुन्तलम्नक्षत्रम्२२ जूनसावित्रीबाई फुले६५८८ मार्चनवम्बर १०विकिः१० मई३०६४७मई ६स घोषो धार्तराष्ट्राणां...२१३४ जून३५८नवम्बर २९१४१५कामसूत्रम्९८१🡆 More