ईजिप्तदेशः

मिस्रदेशस्य (मिश्रदेशः इति भारते व्यवहारः आसीत्) इतिहासे ऐदम्प्राथम्येन राष्ट्रपतिपदार्थं सार्वत्रिकनिर्वाचनम् अभवत् । अस्मिन् मुस्लिं ब्रदर्हुड् पक्षस्य मुहम्मदमुर्शी निर्वाचितः अभवत् ।

ईजिप्तदेशः

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

संस्कृतभाषामहत्त्वम्छन्दःहेरोडोटसरामायणम्११४३बास्टन्तत्त्वज्ञानम्३१ दिसम्बरकविःईरानसऊदी अरब३४३३८९एलिनोर् रूजवेल्ट्४३८पर्वतारोहणक्रीडाअशोच्यानन्वशोचस्त्वं...उरुग्वायअन्ताराष्ट्रियमानकपुस्तकसङ्ख्यादेवनागरीमहाभाष्यम्हिन्द-आर्यभाषाःफ्रेङ्क्लिन रुजवेल्टथामस् हेन्रि हक्स्लिमालविकाग्निमित्रम्चिन्ताक्रैस्ताःसंशोधनस्य प्रयोजनानि२२ दिसम्बरनेपालदेशःक्षीरपथ-आकाशगङ्गाप्राकृतिकविज्ञानम्पुर्तगालअस्थियन्त्रशास्त्रम्१५ नवम्बरसंस्कृतवाङ्मयम्२९ मई१५५२२३ अप्रैल१०७४समयवलयः१६७४एनकलिङ्गद्वीपःभारतम्३० दिसम्बरमीमांसापाणिनिःस्कन्दपुराणम्संहिताद्विचक्रिका४६९२७ अक्तूबरबुल्गारिया१७७३विकिमीडियामिशिगनभारतीयदर्शनशास्त्रम्आइसलैंडईजिप्तदेशःसूफीमतम्अल्लाह्पृथ्वीवेदःमुख्यपृष्ठम्२१ जनवरी२६ फरवरीतण्डुलाः२७२पुराणलक्षणम्🡆 More