अण्डोरा

१°३०′ पूर्वदिक् / 42.500°उत्तरदिक् 1.500°पूर्वदिक् / ४२.५००; १.५००

अण्डोरा (Listeni/ænˈdɔːrə/) अथवा प्रिन्सिपालिटी आफ् अण्डोरा, इत्येतत् यूरोपभूखण्डस्य दक्षिणभागे, पैरनीस् पर्वतश्रेण्याः पूर्वस्यां दिशि स्थितं किञ्चन स्वतन्त्रं लघु राज्यम् । एतत् राज्यं परितः फ्रान्स्-स्पैन् देशयोः सीमा वर्तते । इदं राज्यं क्रिस्तीये ९८८ तमे वर्षे उत्पन्नम् । किन्तु एतस्य इदानीन्तनं स्वरूपं क्रिस्तीये १२७८ तमे वषे प्राप्तम् । रोमन् केथोलिक् बिषप् आफ् अर्जेल् इत्येतेन फ्रान्स् देशस्य राष्ट्राध्यक्षेण च एतत् राज्यं निरङ्कुशं शास्यते इत्यतः एतत् प्रिन्सिपालिटी व्यपदिश्यते ।

Principat d'Andorra  (language?)
Principality of Andorra
Andorra राष्ट्रध्वजः Andorra राष्ट्रस्य Coat of arms
ध्वजः Coat of arms
ध्येयवाक्यम्: Virtus Unita Fortior
United virtue is stronger
राष्ट्रगीतम्: El Gran Carlemany
The Great Charlemagne

Location of Andorra
Location of Andorra

राजधानी Andorra la Vella
42° 30' N 1° 31' E
बृहत्तमं नगरम् capital
देशीयता Andorran
व्यावहारिकभाषा(ः) Catalana
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Unitary parliamentary diarchy
 - Co-Princes Joan Enric Vives Sicília
François Hollande
 - Representative Josep Maria Mauri
Jean-Pierre Hugues
 - Prime Minister Antoni Martí
विधानसभा General Council
Independence  
 - from Aragon 1278 
 - from the French Empire 1814 
विस्तीर्णम्  
 - आविस्तीर्णम् 467.63 कि.मी2  (179th)
  180.55 मैल्2 
 - जलम् (%) 0.26 (121.4 ha)b
जनसङ्ख्या  
 - 2014स्य माकिम् 85,470 ({{{population_estimate_rank}}})
 - सान्द्रता 179.8/कि.मी2(71st)
465.7/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) {{{GDP_PPP_year}}}स्य माकिम्
 - आहत्य {{{GDP_PPP}}} ({{{GDP_PPP_rank}}})
 - प्रत्येकस्य आयः {{{GDP_PPP_per_capita}}} ({{{GDP_PPP_per_capita_rank}}})
राष्ट्रीयः सर्वसमायः (शाब्द) 2008स्य माकिम्
 - आहत्य $4.510 billion (155th)
 - प्रत्येकस्य आयः $53,383 (9th)
Gini(2003) 27.21 ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2014)
0.845 ({{{HDI_category}}})(34th)
मुद्रा Eurod (EUR)
कालमानः CET (UTC+1)
 - ग्रीष्मकालः (DST) CEST (UTC+2)
वाहनचालनविधम् right
अन्तर्जालस्य TLD .ade
दूरवाणीसङ्केतः ++376


अण्डोरा-राज्यं यूरोप्-खण्डस्य लघुतमेषु राज्येषु षष्ठं स्थानं भजते। एतस्य राज्यस्य विस्तारः ४६८ चतरस्रकिलोमीटर्परिमितः तथा च जनसंख्या उपपञ्चाशीतिसहस्रं विद्यते । एतस्य राजदानी 'अण्दोरा ला वेल्ला' सर्वाभ्यः यूरोपीयदेशानां राजधानीभ्यः उन्नतस्थाने वर्तमाना यस्याः औन्नत्यं समुद्रस्तरात् १०२३ मीटर् भवति । अत्रत्या प्रमुखा भाषा तु ’कतलान्’ नामिका किन्तु स्पानीष्-पोर्चुगीस्-फ्रेञ्च्-भाषाभिरपि बहवः व्यवहरन्ति । प्रतिवर्षम् अत्र दशलक्षाधिकाः आगच्छन्ति । एतत् यूरोपिय-राष्ट्रसङ्घस्य सदस्यं न , किन्तु ’ यूरो ’ इत्येत एतस्य राजस्य धनम् । १९९३ तः आरभ्य एतत् “ युनैटेड् नेषन्स् “ इत्यस्य राष्ट्रसमुदायस्य सदस्यम् अस्ति ।


बाह्यसम्पर्काः


टिप्पणी

Tags:

भूगोलीयनिर्देशाङ्कप्रणाली

🔥 Trending searches on Wiki संस्कृतम्:

वितुन्नःआङ्ग्लभाषापर्यावरणम्गुरु नानक देवसावित्रीबाई फुलेकार्लागुहाःपेले१०८६कोलकातारघुवंशम्संस्कृतविकिपीडिया४४४बुधःजून २६तत्त्वज्ञानम्कादम्बरीविकिसूक्तिःसूरा अल-इखलासगङ्गानदीश्चार्ल्स द गॉलकल्पःपरोपकारः६ जनवरीतैत्तिरीयोपनिषत्१३८३सचिन तेण्डुलकरकालिफ़ोर्नियावितथबडगांवमण्डलम्हेमचन्द्राचार्यः९३हल्द्वानीश्रीहर्षःभगत सिंहध्यानम्नीलःन त्वेवाहं जातु नासं...कुचःनवरात्रोत्सवःक्षमा रावराममन्दिरम्, अयोध्याकात्यायनीमोरारजी देसाईमाल्टाईजिप्तदेशःअथ योगानुशासनम् (योगसूत्रम्)वेदान्तदेशिकःतृतीयपानिपतयुद्धम्छन्दोनुशासनम्एनआस्थाननवरत्नानिडाङ्गमण्डलम्भ्रमरोगः८००मलावीभीष्मपर्वचाणक्यः२२ अप्रैलनाभागहनुमान बेनीवालरामानुजाचार्यःसांख्ययोगःलिथियमसंस्कृतम्तॆणि मण्डलःजैमिनिः१६१९अर्थशास्त्रम् (ग्रन्थः)जडभरतः१६९२ मार्च१२००२० अप्रैल🡆 More