२७ अक्तूबर: दिनाङ्क

}

२७ अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य त्रिशततमं (३००) दिनम् । लिप्-वर्षानुगुणम् त्रिशताधिकप्रथमं (३०१) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय ६५ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२७ अक्तूबर इतिहासः२७ अक्तूबर मुख्यघटनाः२७ अक्तूबर जन्म२७ अक्तूबर मृत्युः२७ अक्तूबर पर्व, उत्सवाः च२७ अक्तूबर बाह्यानुबन्धाः२७ अक्तूबर

🔥 Trending searches on Wiki संस्कृतम्:

संयुक्ताधिराज्यम्अथ योगानुशासनम् (योगसूत्रम्)अव्यक्तादीनि भूतानि...८९१कालिदासःअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याअष्टावक्रः१४७५पतञ्जलिस्य योगकर्मनियमाःकोलकातानव रसाःनेत्रशल्यचिकित्सातरुःहाङ्ग् काङ्ग्नक्षत्रम्महाभाष्यम्तैत्तिरीयोपनिषत्चन्द्रपुरमण्डलम्बुद्धजयन्तीश्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्आस्ट्रियामीमांसादर्शनम्त्रिभुवनदास गज्जर८२८१२६०सांख्ययोगः१४३कन्दुकक्रीडा२६९महाकाव्यम्दृश्यकाव्यम्द्विचक्रिकासरोजिनी नायुडुपिष्टानिदक्षिणजम्बुद्वीपः९५५न त्वेवाहं जातु नासं...६०७कलिङ्गद्वीपःगायत्री (मन्त्रः)श्रीधर भास्कर वर्णेकरसंस्काराःचैतन्यः महाप्रभुःमनुष्यःविकिस्रोतःटुनिशिया७२०बालरोगशास्त्रम्६९६यदा यदा हि धर्मस्य...१४७२हिङ्गुवृत्तरत्नाकरम्मस्तकम्टंजानिया१८ दिसम्बर१०३७कन्नडभाषाशिशुपालवधम्१०३६सोमालियाबास्टन्३११द्राक्षाभारतम्ध्वन्यालोकःश्रीमद्भागवतमहापुराणम्विज्ञानेतिहासःरामानुजाचार्यः८९८तत्त्वज्ञानम्भौतिकी तुला🡆 More