अयः

फलकम्:ज्ञानसन्दूक तत्व

विधाः

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम्

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

नौरुसङ्गीतम्वृत्तयः पञ्चतय्यः क्लिष्टाऽक्लिष्टाः (योगसूत्रम्)छन्दःशङ्कर दयाल शर्माअजर्बैजानचाणक्यःमञ्जेश्वर गोविन्द पैमहाराष्ट्रम्जातीकालिदासस्य उपमाप्रसक्तिःऔरङ्गजेबकन्नडभाषानर्मदानदीनव रसाःजुलाई २भक्तिःइस्रेलओडिशीधर्मशास्त्रम्विकिमीडियाउपनिषद्चिलिरजतम्शुकःब्रह्मसूत्राणिउनउनउनियमविश्वनाथःअमिताभ बच्चनजडभरतःमाल्टास तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)देवनागरीभासःश्रीहर्षःकैटरीना कैफपरोपकारःसी इ आर् एन्नीतिशतकम्वेदव्यासःइण्डोनेशियापञ्चमहाकाव्यानिसस्तनःआसनम्विकिसूक्तिःसंस्कृतभाषामहत्त्वम्चरकःनैषधीयचरितम्२ मार्चमारिषस्कालिफ़ोर्निया१५४९दीव दमण चचन्द्रालोकःमुद्राराक्षसम्सागरःभ्रमरोगःक्रीडा८७३जनवरी १०ज्ञानं तेऽहं सविज्ञानम्...हरियाणाराज्यम्संस्कृतम्दशरूपकम्प्राणचिकित्सानारायणभट्टःचम्पूरामायणम्सितम्बर २४डाङ्गमण्डलम्लोनार् क्रेटर्लातूरस्याम्सङ्ग्🡆 More