१ मई: दिनाङ्क

}

१ मई-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य एकशताधिकैकविंशतितमं (१२१) दिनम् । लिप्-वर्षानुगुणम् एकशताधिकद्वाविंशततितमं (१२२) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय २४४ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१ मई इतिहासः१ मई मुख्यघटनाः१ मई जन्म१ मई मृत्युः१ मई पर्व, उत्सवाः च१ मई बाह्यानुबन्धाः१ मई

🔥 Trending searches on Wiki संस्कृतम्:

दिङ्नागः२७२तरुःभवभूतिःउदरम्यदुःराष्ट्रियमुक्तविद्यालयसंस्था (NIOS)एषा ब्राह्मी स्थितिः पार्थ...आवर्तसारणीमोक्षःनृपतुङ्गपर्वतःबृहत्संहितासमासःविराट् कोहलीविनायक दामोदर सावरकरअरबीभाषाजैमिनिः१९०२सर्वपल्ली राधाकृष्णन्रामानुजाचार्यःरास्यादण्डीअम्लम्बेल्जियम्अश्वः२३ जुलाईनारिकेलम्प्राकृतिकी आपद्वृत्तिःरघुवंशम्सांख्ययोगःश्येनःश्रवीन्द्रनाथ ठाकुरपुर्तगालउपनिषद्पार्श्वनाथःलिपयःराजधर्मःविशिष्टाद्वैतवेदान्तःजापानी भाषायितृयमआङ्ग्लभाषामहाभारतम्साहित्यदर्पणःहिन्दूदेवताःशाकानिया निशा सर्वभूतानां...अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यामहाकाव्यम्जीवशास्त्रम्गरुडपुराणम्काव्यप्रकाशःमनुस्मृतिःधर्मशास्त्रम्२ दिसम्बरजुलाई १०बाणभट्टःअक्षरम्दुर्गालवणम्दक्षिणकोरियापृथिव्याः इतिहासःमुकेशःबसवजयन्तीद्रौपदीह्यूगो द व्रीस्प्रजहाति यदा कामान्...१५१७नवम्बर २🡆 More