भारतस्य राष्ट्रियपञ्चाङ्गम्

राष्ट्रियपञ्चाङ्गम् विवरण

भारतस्य राष्ट्रियपञ्चाङ्गम्  भारतस्य राष्ट्रियद्योतकानि
ध्वजः त्रिरङ्गः
चिह्नम् सिंहचतुर्मुखम्
पञ्चाङ्गम् शकपञ्चाङ्गम्
राष्ट्रगानम् जन गण मन
राष्ट्रगीतम् वन्दे मातरम्
पुष्पम् कमलम्
फलम् आम्रम्
नदी गङ्गा
वृक्षः वटवृक्षः
पशुः व्याघ्रः
जलचरप्राणी गङ्गानद्याः डोल्फिन्
कविः रवीन्द्रनाथ ठाकुर बङ्किमचन्द्र चट्टोपाध्याय
पक्षी मयूरः
नाणकचिह्नम् भारतस्य राष्ट्रियपञ्चाङ्गम्  रूप्यकम्

भारतीय राष्ट्रियपञ्चाङ्गम् भारते उपयोगार्थनाय सर्वकारी पञ्चाङ्ग यत राष्ट्रीयकैलेंडर अस्ति। इदानाम् शक संवत आधारित अस्ति।

अस्य आधिकारिक उपयोगे 1 चैत्र, 1879 शक् युग, यत 22 मार्च 1957 प्रारम्भ अभवत।

पञ्चाङ्गम्= पञ्च + अङ्गम् अर्थात चन्द्रदिवस ,चन्द्रमास, अर्धदिवस, सूर्ये-चन्द्रमा कोण, सौर दिवस च।

संस्कृतमासाः कालः आरम्भदिनाङ्कः (Gregorian) उष्णकटिबन्धीयराशिः (Tropical Zodiac)
1 चैत्रः 30/31 March 22* Aries
2 वैशाखः 31 April 21 Taurus
3 ज्येष्ठः 31 May 22 Gemini
4 आषाढः 31 June 22 Cancer
5 श्रावणः 31 July 23 Leo
6 भाद्रपदः 31 August 23 Virgo
7 आश्विनः 30 September 23 Libra
8 कार्तिकः 30 October 23 Scorpio
9 मार्गशीर्षः 30 November 22 Sagitarius
10 पौषः 30 December 22 Capricorn
11 माघः 30 January 21 Aquarius
12 फाल्गुनः 30 February 20 Pisces

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

अकशेरुकाःरास्याअट्लाण्टिक्-महासागरःबार्बर मेक्लिन्टाक्वेदव्यासःहिन्द-आर्यभाषासु अकार-विलोपनम्प्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)गजशास्त्रम्द्वन्द्वसमासःऋतम्५२८चम्पूरामायणम्उल्लेखालङ्कारःपरित्राणाय साधूनां...१२२६सितम्बर १८मुख्यपृष्ठम्भरुचमण्डलम्हंसःवाद्ययन्त्राणिसङ्गीतम्बिहारीभाषाःनवम्बर ११मोजम्बीकईजिप्तदेशः८९३२८५अमृत-बिन्दूपनिषत्रिपब्लिकन् पक्षः४२८स्पेन्तरुमानगरम्बैठा बैलमत्स्यपुराणम्विपाशाभगत सिंहमेजर ध्यानचन्दस्जया किशोरीजार्डन्-नदीवैशेषिकदर्शनम्राबर्ट २६ अक्तूबरइन्डियानापोलिस्कामक्रीडापार्वती३१ मईसर्वमेतदृतं मन्ये...बोल्जानोनदीगणेशःगद्यकाव्यम्मुद्राराक्षसम्अगस्त १७ध्वन्यालोकःकजाखस्थानम्महम्मद् हनीफ् खान् शास्त्रीवेदाविनाशिनं नित्यं...१८८२चित्रकलाहल्द्वानीकैटरीना कैफ१८०४४३९चाणक्यःभासःगणितम्🡆 More