कलियुगम्

कलियुगं पारम्परिकभारतस्य चतुर्थं युगम् अस्ति । आर्यभाटानुसारं महाभारतयुद्धं क्रि.पू.३१३७तमे वर्षे अभवत् । कलियुगस्य आरम्भः कृष्णरचितस्य अस्य युद्धस्य समाप्तेः ३५वर्षाणाम् अनन्तरम् अभवत् । Encyclopedia of Hinduism अस्यानुबन्धानुगुणं भगवान् श्रीकृष्णः अस्याः पृथिवीतः प्रस्थानात् अनन्तरं क्रि.पू.३१०२वर्षतः एव कलियुगस्यारम्भः सम्भूतः ।

कलियुगम्

पौराणिपृष्ठभूमिः

धार्मराजः युधिष्ठिरः, भीमसेनः, अर्जुनः, नकुलः, सहदेवः च पञ्च पाण्डवाः माहापराक्रमिणे परीक्षिताय राज्यं समर्प्य महाप्रायाणस्य आरम्बम् अकुर्वन् । अपि च तं पुण्यलोकं प्राप्नुवन् । राजा परीक्षितः धर्मानुसारं ब्राह्मणानम् आज्ञानुसारं राज्यं प्रशासितुम् आरब्धवान् । उत्तरनरेशस्य पुत्रीम् इरावतीं परिणीतवान् । अस्य सुखदाम्पत्यस्य फलरूपेण चत्वारः पुत्राः समभवन् । आचार्यं कृपं गुरुं कृत्वा जाह्नव्याः तटे त्रयः अश्वमेधयागान् अकुर्वन् । यज्ञव्याजेन यथेष्टं धनराशिं ब्राह्मणेषु वितीर्णवन्तः । पुनः दिग्विजयार्थं प्रातिष्ठन्त ।

बाह्यसम्पर्कतन्तु

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

वामनपुराणम्पर्यावरणम्महावीरःपक्षधरमिश्रःयूनानीभाषाकुमारिलभट्टःऋग्वेदःकाव्यप्रकाशःप्रशस्तपादःविशिष्टाद्वैतवेदान्तःशब्दःगौतमबुद्धःयूरोपखण्डःजेफर्सन्-नगरम्किरातार्जुनीयम्आङ्ग्लभाषाअतिथिः (अयोध्याकुलस्य राजा)ऋषभदेवःभासःअद्वैतसिद्धिःलातूरगेन्जी इत्यस्य कथानारिकेलम्वॉशिंगटन, डी॰ सी॰नवरात्रोत्सवःइन्द्रवज्राछन्दःचैतन्यः महाप्रभुःदेवनागरीअरबीभाषाथामस् हण्ट् मार्गन्वेदव्यासःविज्ञानम्आवर्तसारणीसांख्ययोगःब्रह्मसूत्राणिलूयी पास्तग्रामायणम्अन्तर्जालम्१९०२भारतस्य राष्ट्रध्वजःसमासःया निशा सर्वभूतानां...अभ्यासयोगयुक्तेन...सुब्रह्मण्य भारतीपुराणलक्षणम्बलोचजनाःरामनवमीस्कन्दपुराणम्दिसम्बर १९रथोद्धताछन्दःवाचस्पतिमिश्रःमालासर (ग्राम)ए आर् रहमान्पेलेऋणम्शुकःगणितम्क्जूनकेनडातारणपंथमुम्बईजनवरी १९१३२९ओषधयःपेयानिअश्मकः (अयोध्याकुलस्य राजा)मलेशियाताकासे नदीमुण्डकोपनिषत्चार्वाकदर्शनम्भीमराव रामजी आंबेडकर१६ जनवरी🡆 More