सिंहः पशुः

सिंहः आफ्रिका-भारतयोः मूलनिवासी एकः विशालः बिडालः अस्ति । व्याघ्रस्य अनन्तरं द्वितीयः बृहत्तमः जीवितः बिडालः अस्ति । सिंहाः सिंहिकाभ्यः बृहत्तराः, प्रमुखाः अङ्गुष्ठाः च भवन्ति ।

शावकेन सह एका सिंहिका
शावकेन सह एका सिंहिका

सिंहः तृणभूमिषु, सवनेषु, गुल्मेषु वनेषु च निवसति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पुरुषार्थःजीवाणुः४३५ध्वन्यालोकःमार्जालःगौतमबुद्धः८३८दमण दीव चअलङ्काराः१७६०क्रैस्ताःअर्कान्सबिल्वःसितम्बर ४अश्वघोषःविराट् कोहलीतत्त्वशास्त्रम्पेरुजियालवणम्संस्कृतसाहित्यशास्त्रम्अधिगमःन चैतद्विद्मः कतरन्नो गरीयो...गंगा सतीसमय रैना२८३भासःमुरासाकी शिकिबुशक्तिदेवीउत्प्रेक्षालङ्कारःअरबीभाषाराष्ट्रियबालदिनम् (भारतम्)लेखापलाण्डुः११२०दर्शनानिमदर् तेरेसापुराणलक्षणम्संभेपूस्वसाट्यूपपाटलपुष्पम्धनम्भट्ट मथुरानाथशास्त्रीकोलकातासङ्गणकविज्ञानम्श्रीरामकृष्णपरमहंसःपीततुञ्चत्तु रामानुजन् एळुत्तच्चन्भारतीयप्रबन्धनसंस्था (IIM)समन्वितसार्वत्रिकसमयःइण्डोनेशियागङ्गालहरीशूद्रकः३९७वररुचिः६०६२०१०कळसअपर्याप्तं तदस्माकं...१७३०पार्श्वनाथःइटलीउत्तर-अमेरिकाखण्डः१९२वार्त्तापत्रम्प्रतीपपाणिनीया शिक्षासंशोधनस्य प्रयोजनानिदेवनागरीलिवोरनोसितम्बर १६जपान्उपपुराणानि🡆 More