पृथिव्याः वायुमण्डलम्

वायुः प्रणीनां प्राणस्याधारः वर्तते । मनुष्यः सामान्यतः प्रतिदिनं २२००० बारं श्वंसग्रहणं कृत्वा १६ की.ग्रा.

आक्सिजन नामक- वायोः उपयोगं करोति । वायुमण्डले आक्सिजन – वायोः भण्डारं वर्त्तते । सामान्यरुपेण वैज्ञानिकाः वायुमण्डलस्य पञ्चधा विभागं कुर्वन्ति । यतोहि प्रायः पृथिव्यां १०,००० किलोमीटरं यावत् वायुमण्डलं वर्त्तते । परमुच्चता क्रमेण विभिन्नेषु स्तरेषु अस्य रचना विभिन्ना वर्त्तते ।

पृथिव्याः वायुमण्डलम्
Limb view, of the Earth's atmosphere. Colours roughly denote the layers of the atmosphere.

अधोमण्डलम्

वायुमण्डलस्य अधोमण्लमिति नामकः भागः पृथ्वीतः ८-१७ की.मी. ऊर्ध्वपर्यन्तं भवति । अस्मिन् भागे वायुमण्डलस्य ८० प्रतिशतं संहिता, जलवाष्पञ्च भवति । ऋतुपरिवर्तनादिकस्य प्रभावः अस्मिन् भागे एव भवति । चक्रवातः,वायुसन्तापः ,मेघगर्जनं, विद्युल्लता चास्मिन् भागे एव भवति ।

समतापमण्डलम्

अधोमण्डलात् ४० की.मी. उर्ध्वं यावत् अयं भागः भवति । अस्य भागस्योपरि एव ओजोन् (o3) अस्ति, यं पृथिव्याः सुरक्षाकवचमस्ति । इदमेव कवचं सूर्यस्य अल्ट्रावायोलेट- किरणेभ्यः पृथ्वीं रक्षति । यैः किरणैः त्वचा- क्यान्सरं भवति । अस्मिन् भागे वातावरणस्य प्रभावः न भवति । तापस्याधिक्यमपि भवति ।

मध्यमण्डलम्

पृथ्वीतः ८०-९० की.मी. पर्यन्तं समताप –मण्डलस्योपरि इदं मण्डलम्स्ति + अस्मिन्नेव मण्डले सूर्यकिरणस्य ऊर्जायाः ओजोन इत्यनेन सह संघर्षः भवति ।

आयनमण्डलम्

मध्यमण्डलात् ३००-४०० की.मी पर्यन्तम् आयनमण्डलं भवति । इदं हि अन्तरिक्षीय- विकरणेभ्यः जीवमण्डलं रक्षति । रेडियोतरङ्गान् अवशोषणं परावर्तनञ्च प्रभावयति ।

बाह्यमण्डलम्

मध्यमण्डलात् १००० की.मी. यावत् भवतीदं मण्डलम् । अत्र मुख्यत्वेन हाइड्रोजन हीलियम् नामकं गैशं भवति । इतः परं १०,०००की.मी. यावत् मात्रं हाड्रोजन अनुत्वेन भवति ।

क्र.सं मूलधातवः प्रतिशतम्
नैट्रोजन् ७८.००
आक्सीजन् २०.९५
आर्गन् ००.९३
कार्बनडाइ-आक्साइड ००.०४
नियोन, हाइड्रोजन, हीलियम्,

क्रिप्टोन, जेनोन,ओजोन्, धूलिः जलवाष्णञ्च

००.०८

बाह्यसम्पर्कतन्तुः

Tags:

पृथिव्याः वायुमण्डलम् अधोमण्डलम्पृथिव्याः वायुमण्डलम् समतापमण्डलम्पृथिव्याः वायुमण्डलम् मध्यमण्डलम्पृथिव्याः वायुमण्डलम् आयनमण्डलम्पृथिव्याः वायुमण्डलम् बाह्यमण्डलम्पृथिव्याः वायुमण्डलम् बाह्यसम्पर्कतन्तुःपृथिव्याः वायुमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

Tally.ERP 9 ( टॅली )बेट्मिन्टन्-क्रीडाचीनः (क्षेत्रम्)प्रतिमानाटकम्कन्दुकक्रीडागेन्जी इत्यस्य कथा२६ मईपर्यावरणम्रामनवमीमेल्पुत्तूर् नारायणभट्टःऋग्वेदःऋषभदेवःरोमियो जूलियट् चइण्डोग्रीक्-साम्राज्यम्अभिज्ञानशाकुन्तलम्०४. ज्ञानकर्मसंन्यासयोगःओक्‍लाहोमासुवर्णम्अष्टाङ्गयोगःव्यवसायःमापनप्रविधिःभारतस्य राष्ट्रध्वजःवेदान्तदेशिकः४४४अथ केन प्रयुक्तोऽयं...उदरम्ईहामृगः (रूपकम्)वात्स्यायनःसांख्ययोगःब्रह्मवैवर्तपुराणम्विराट् कोहलीकथं भीष्ममहं सङ्ख्ये...सम्भाजीमासचुसेट्‍सरामायणम्अद्वैतवेदान्तःदेवनागरीहर्षचरितम्विराटपर्वफरवरी १काव्यम्संस्कृतम्विष्णुपुराणम्सत्ययुगम्सचिन तेण्डुलकरकण्णगीसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)१६ जनवरीपेलेमुख्यपृष्ठम्गौतमःभयाद्रणादुपरतं...वेदान्तःवाल्मीकिःनारिकेलम्किरातार्जुनीयम्रामःवामनपुराणम्कुन्तकःमनुस्मृतिःभारतस्यनेप्टुनियमप्२ दिसम्बरभौतिकशास्त्रम्प्लेटिनम्विश्ववारा2.42 सन्तोषादनुत्तमः सुखलाभःकमल् हासन्अहल्याअन्नदाशंकर रायरकुल प्रीत सिंह🡆 More