पब्बतो

पब्बतो तु एको भू-आकारो यो तु परिवेट्ठक धरातलम्हा उत्तुंगो होति, सामाञ्ञतो तस्स सिखरो'पि होति। पठवियं उत्तुंगतमो पब्बतो एवरेस्ट ति अत्थि, यो तु एसिया-महादीपे हिमालयेसु अत्थि। सोरमंडले सब्बोच्चो पब्बतो ओलिम्पस मोन्स् ति मंगलग्गहे अत्थि। भूतले पब्बता ठलमंडलस्स पट्टिकानं गतिया तथा च परस्परं कियाय उब्भूता होन्ति।

पब्बतो
पब्बतो

पब्बतो This article is a stub. You can help Wikipedia by expanding it.

Tags:

🔥 Trending searches on Wiki पाऴि:

२००९न्हु जर्सीबुच्कना१२३७जोतीराव गोविंदराव फुलेमेसेडोनियाकेमेरून२१२गुजराती८०७१७२३१०९७४६८मंसंऔरियम१९३२१५८३मारिटेनिया१३९२१९३३१४७२१४४९११३१स्वास्थ्य१७४७भाषा१९४६रक्तशास्त्र४२३१४०५१२अर्तिक्लावे१३८९फ्रांस१९५४११३७६५साल्ट लेक सिटीरेडियम१५७८८७६५५४१०२५उजबेकिस्थानमनुस्सोशंवेयब्रिटेन९५६१९५९किरगिस्थान१५०र्यालेइ१४५२इटली१९९६१५२०पालि Pāliमयन्मार१५०६११७०९८०Āngalabhāsāकेन्द्रीय अफ्रीका गणराज्य१७४५२०१४एरिट्रिया१६११रेडन१००९किनाल्लें🡆 More