१९०८

१९०८ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकम् अधिवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे {सर् सिरिल् बर्ट्]] इत्यस्य नेतृत्वे "आक्स्फर्ड्" मध्ये विश्वे प्रथमवारं "बीने" इत्यनेन निर्मितस्य "बुद्धिमापक"स्य उपयोगेन बुद्धिमापनं कृतम् ।
    अम्सिन् वर्षे जर्म्नीदेशीयः रासायनिकचिकित्सायां तज्ञः पाल् एर्लख् नामकः "रोगनिग्रहशक्तेः" अध्ययनार्थं "नोबेल्"प्रशस्त्या पुरस्कृतः ।
    अस्मिन् वर्षे "मनोविज्ञानस्य अध्वर्युः" इत्येव प्रसिद्धस्य सिग्मण्ड् फ़्रुड् इत्यस्य नेतृत्वे प्रथमम् अन्ताराष्ट्रियं मनोविश्लेषणवैद्यानां सम्मेलनं प्राचलत् ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे फेब्रवरिमासस्य २३ तमे दिनाङ्के प्रसिद्धः कन्नडचित्रसाहितिः चि सदाशिवय्यः जन्म प्राप्नोत् ।

एप्रिल्-जून्

    अस्मिन् वर्षे मेमासस्य ६ दिनाङ्के भारतदेशस्य कर्णाटकराज्यस्य हासनमण्डलस्य "अरकलगूडु" इत्यत्र कन्नडभाषायाः महान् साहितिः अ न कृष्णरायः जन्म प्राप्नोत् ।

जुलै-सेप्टेम्बर्

    अस्मिन् वर्षे आगस्ट्-मासस्य १० दिनाङ्के कन्नडचलनचित्रक्षेत्रस्य प्रसिद्धः निदेशकः एम् आर् विठ्ठलः जन्म प्राप्नोत् ।

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य ८ दिनाङ्के भारतस्य कर्णाटकराज्यस्य हासनमण्डले विश्वविख्यातः भारतीयः आङ्ग्लसाहितिः राजारावः जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia


सम्बद्धाः लेखाः

Tags:

१९०८ घटनाः१९०८ अज्ञाततिथीनां घटनाः१९०८ जन्मानि१९०८ निधनानि१९०८ बाह्य-सूत्राणि१९०८ सम्बद्धाः लेखाः१९०८अधिवर्षम्ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

श्रीहर्षःविश्ववारालोकसभा१९०२कथाकेळिःव्यवसायःसूक्तयःदूरवाणीसर्वपल्ली राधाकृष्णन्ब्राह्मीलिपिःशङ्कराचार्यःत्वमेव माता च पिता त्वमेव इतिहेमचन्द्राचार्यःदशरथमाँझिःसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)प्रक्षेपणक्रीडाचातुर्वर्ण्यं मया सृष्टं...पाणिनीया शिक्षासत्ययुगम्क्रिकेट्-क्रीडाश्चन्द्रपुरम्अथ योगानुशासनम् (योगसूत्रम्)पुर्तगालताकासे नदीजैमिनिःकेरलीयसंस्कृतसाहित्यचरित्रम्इन्द्रवज्राछन्दःअश्मकः (अयोध्याकुलस्य राजा)ओसामा बिन् लाडेन्सत्यम्उपनिषद्शल्यचिकित्सामाधवः (ज्योतिर्विद्)०४. ज्ञानकर्मसंन्यासयोगःकाव्यप्रकाशःथामस् हण्ट् मार्गन्अनुष्टुप्छन्दः४४४१४१०पक्षधरमिश्रःन च मत्स्थानि भूतानि...भारतम्तर्कसङ्ग्रहःशुकःयदा यदा हि धर्मस्य...रामायणम्नवम्बर २लिपयःमध्वाचार्यःप्लेटिनम्रामनवमीMain pageज्योतिषशास्त्रम्मुण्डकोपनिषत्धर्मशास्त्रम्उत्तररामचरितम्कारवेल्लम्गणितम्नाडीप्राकृतिकी आपद्कपोतःलातिनीभाषाजीवशास्त्रम्तारणपंथएषा ब्राह्मी स्थितिः पार्थ...इण्डोग्रीक्-साम्राज्यम्🡆 More