ईरान

ईरानदेशः (फारसी: ایران इरान्) पश्चिमजम्बूद्वीपे कश्चन देशः अस्ति । अस्य सीमा पश्चिमदिशि इराक्-तुर्की-देशयोः, उत्तरपश्चिमदिशि अजर्बैजान-आर्मीनिया-देशयोः, उत्तरदिशि कैस्पियनसागरेण, तुर्कमिनिस्थानदेशेन च, पूर्वदिशि अफगानिस्थान-पाकिस्थान-देशयोः, दक्षिणदिशि ओमान-फारस-खातयोः च वर्तते । ईरानदेशस्य क्षेत्रफलं 16,48,195 किमी2 (6,36,372 वर्ग मील) अस्ति । जम्बुद्वीपे पूर्णतया चतुर्थः बृहत्तमः देशः, पश्चिमजम्बूद्वीपे द्वितीयः बृहत्तमः च अस्ति । अस्य जनसङ्ख्या ८.५ कोटिः (85 मिलियन्), अतः विश्वस्य 17 तमः जनसङ्ख्यायुक्तः देशः अस्ति । अस्य राजधानी बृहत्तमं नगरं च तेहरान अस्ति ।

جمهوری اسلامی ایران (language?)
जॊम्हुरि-ये ऎस्लामि-ये इरान्

ईरान इस्लामिकगणतन्त्रम्
ईरान राष्ट्रध्वजः ईरान राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
ध्येयवाक्यम्:
استقلال، آزادی، جمهوری اسلامی
ऎस्तेक़्लाल्, आज़ादि, जोम्हुरि-ये ऎस्लामि
"स्वाधीनता, स्वतन्त्रता, इस्लामिकगणतन्त्रम्")
(वास्तवः)
राष्ट्रगीतम्: سرود ملی جمهوری اسلامی ایران
सॊरुद्-ऎ मॆल्लि-ये जॊम्हुरि-ये ऎस्लामि-ये इरान्
("ईरान इस्लामिकगणतन्त्रस्य राष्ट्रगानम्")

Location of ईरान
Location of ईरान

राजधानी तेहरान
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् तेहरान
देशीयता ईरानीय
व्यावहारिकभाषा(ः) फारसी
प्रादेशिकभाषा(ः)
राष्ट्रीयभाषा(ः) अज्ञात
सर्वकारः एकात्मक खोमेनवादिन् ईश्वरतन्त्र अध्यक्षीय इस्लामिकगणतन्त्रम्
 - सर्वोच्चनेता अलि खमेनेई
 - राष्ट्रपतिः इब्राहिम् रैसी
 - उपराष्ट्रपतिः मोहम्मद् मोख्बेर्
 - संसदाध्यक्षः मोहम्मद् बघेल् घालीबफ्
 - मुख्यन्यायाधीशः घोलम्-हुसैन् मोह्सेनी-इजै
विधानसभा इस्लामिक परामर्शकसभा
स्थापना इतिहासः  
 - मीदीयसाम्राज्यम् 678 ई०पू० 
 - अकिमेनिड्-साम्राज्यम् 550 ई०पू० 
 - पार्थीयसाम्राज्यम् 247 ई०पू० 
 - सासानीयसाम्राज्यम् 224 ई० 
 - बुयीद् राजवंशः 934 
 - साफावीद् ईरान 1501 
 - अफशरीद् राजवंशः 1736 
विस्तीर्णम्  
 - आविस्तीर्णम् 16,48,195 कि.मी2  (17 ई)
  6,36,372 मैल्2 
 - जलम् (%) 1.63 (2015 तमवर्षपर्यन्तम्)
जनसङ्ख्या  
 - 2019स्य माकिम् 8,31,83,741 (17 ई)
 - सान्द्रता 48/कि.मी2(162 तमम्)
124/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $1.573 ट्रिलियन् (23 तमम्)
 - प्रत्येकस्य आयः increase $18,332 (66 तमम्)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $1.739 ट्रिलियन् (17 ई)
 - प्रत्येकस्य आयः increase $20,261 (78 तमम्)
Gini(2018) 42.0 ()
मानवसंसाधन
सूची
(2019)
0.783 ()(70 तमम्)
मुद्रा ईरानीय रियाल (ریال) (IRR)
कालमानः IRST (UTC+3:30)
 - ग्रीष्मकालः (DST) IRDT (UTC+4:30)
वाहनचालनविधम् दक्षिणः
अन्तर्जालस्य TLD
  • .ir
  • ایران.
दूरवाणीसङ्केतः ++98

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

अजर्बैजानअफगानिस्थानम्आर्मीनियाइराक्जम्बुद्वीपःतुर्कमिनिस्थानतुर्कीपाकिस्थानफारसीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

कैंटोनी भाषाविष्णुपुराणम्१३८०ब्पाण्डुरङ्ग वामन काणेन्‍यू यॉर्क्मालासर (ग्राम)अरुण शौरीताजमहलपार्श्वनाथःओसामा बिन् लाडेन्कुतस्त्वा कश्मलमिदं...जातीअकिमेनिड्-साम्राज्यम्३३५अभिनेतासांख्ययोगःश्रीहर्षःधर्मसूत्रम्वानागार्जुनःस्कन्दस्वामी१७७६१८१०धर्मानन्द दामोदर कोसम्बीउदरम्शुकः१०१९क्रिकेट्-क्रीडारक्तदुर्गम् (आग्रा)भीमराव रामजी आंबेडकरनक्षत्रम्ओडिशीअभिज्ञानशाकुन्तलम्प्लुटोनियम२ दिसम्बरप्रक्षेपणक्रीडाअर्जुनविषादयोगःज्योतिषशास्त्रम्मेल्पुत्तूर् नारायणभट्टःकरणम् (ज्योतिषम्)चातुर्वर्ण्यं मया सृष्टं...अश्वत्थः५२ शक्तिपीठानिठाकुर परिवारविकिमीडियाध्रुवःगङ्गेशोपाध्यायःजीन् ब्याप्टिस्ट् लामार्क्आइसलैंडबालसाहित्यम्बलरामपुरम्किरातार्जुनीयम्६६चीनः (क्षेत्रम्)अष्टाङ्गयोगःभौतिकशास्त्रम्काव्यम्मासचुसेट्‍स२१ जनवरीलिपयःप्लूटो-ग्रहःयमःपुराणलक्षणम्प्राचीन-वंशावलीअम्लम्शक्तिभद्रःविश्वस्वास्थ्यसंस्था८६१चैतन्यः महाप्रभुःगोदावरीनदी🡆 More