इतिहासः

इति-ह-आस इति इतिहासशब्दः व्याख्यातः । एवमभूत् किलेत्यर्थं प्रकटयति व्युत्पत्त्या । धर्म-अर्थ-काम-मोक्षरूपपुरुषार्थोपदेशयुक्तं, कथाभिस्सहितं पूर्ववृत्तम् इतिहासमुच्यते । अस्मिन् पूर्वेषां राज्ञां वृत्तं वर्णितं भवति । महाभारतमत्रोदाहरणम् ।

इतिहासःहिन्दुधर्मः

हिन्दुधर्मःइतिहासः

इतिहासःPortal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

सन्दर्भग्रन्थसूची

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

१६ जनवरीमुखपृष्ठंविनामुरासाकी शिकिबुस्कन्दस्वामीगङ्गेशोपाध्यायःपतञ्जलिःवृत्तिःअश्मकः (अयोध्याकुलस्य राजा)ब्रह्मदेशः१७७३लोकेऽस्मिन् द्विविधा निष्ठा...कालिदासःदर्शनानि२३७सांख्ययोगःमेल्पुत्तूर् नारायणभट्टःविकिपीडियाअरिस्टाटल्२२ अगस्तरकुल प्रीत सिंहकारवेल्लम्बर्लिनधातुविमर्शःबैतूलईश्वरःचन्द्रपुरम्न्यायदर्शनम्ब्बालसाहित्यम्अभिज्ञानशाकुन्तलम्भौतिकशास्त्रम्सरदार वल्लभभाई पटेललिन्डा लव्लेस्बसवजयन्तीराजनीतिःमयि सर्वाणि कर्माणि...ओडिशीशर्मण्यदेशःप्रशस्तपादःअद्वैतसिद्धिःपेयानिट्विटरसङ्गीतम्भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्१८१०खसखसः१८८९गौतमःरामःरवीन्द्रनाथ ठाकुरबाणभट्टःपार्श्वनाथःपर्यावरणशिक्षाबौद्धधर्मःज्योतिषशास्त्रस्य इतिहासःनव रसाःआनन्दवर्धनःभट्टनारायणःअरशियामाकच्छमण्डलम्वासांसि जीर्णानि यथा विहाय...ऋषभदेवःमापनप्रविधिःगङ्गालूयी पास्तग्द्वितीयविश्वयुद्धम्आवर्तसारणीअद्वैतवेदान्तःतर्जनीकार्पण्यदोषोपहतस्वभावः...जन्तवः🡆 More