सिंहः पशुः

सिंहः आफ्रिका-भारतयोः मूलनिवासी एकः विशालः बिडालः अस्ति । व्याघ्रस्य अनन्तरं द्वितीयः बृहत्तमः जीवितः बिडालः अस्ति । सिंहाः सिंहिकाभ्यः बृहत्तराः, प्रमुखाः अङ्गुष्ठाः च भवन्ति ।

शावकेन सह एका सिंहिका
शावकेन सह एका सिंहिका

सिंहः तृणभूमिषु, सवनेषु, गुल्मेषु वनेषु च निवसति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शङ्कराचार्यःलोकसभाध्यक्षः९९३रजतम्त्सुश्रुतःमध्वाचार्यःआङ्ग्लभाषाकाव्यालङ्कारःवैदिकसाहित्यम्गौतमबुद्धःजार्डन७२३भक्तिः२३६६९३१७०६प्रथमाविभक्तिःसन्धिप्रकरणम्काष्ठापीतसंस्काराःअक्तूबर १८मालतीमाधवम्१८३५विषमबाणलीलाअलङ्काराःजया किशोरीखण्डकाव्यानि३३८१८१४३३पोर्टलण्ड्काम एष क्रोध एष...नेपालदेशःकथामुखम्१७९१९७१६४७१००२वैदिकविज्ञानम्१७८७माधवीगणितम्बादामीहरदत्तःद्रौपदीशूद्रःभारतीयर्शनेषु ख्यातिस्वरूपम्हनुमन्नाटकम्प्लेटिनम्१८.०१ संन्यासस्य महाबाहोमाघःतत्त्वज्ञानम्न त्वेवाहं जातु नासं...भुजआकाशवाणी(AIR)तपःमनोविज्ञाने मूलप्रवृत्तिः५५०तृणबदरफलम्विष्णु प्रभाकरइटलीअनर्घराघवम्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्याविश्वकोशः१३८२९९९८३२अलङ्कारसम्प्रदायःमई २८नवम्बर ७🡆 More