सहारा: आफ्रिकखण्डे एक: मरु:

सहारा Arabic: الصحراء الكبرى‎, aṣ-ṣaḥrā´ al-kubra, महामरुः।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

सहारा एव पृथिव्याम् वरिष्ठः उष्णमरुः। सहारा उत्तर-अफ्रिकायाम् अस्ति। सहारा लोके ऊष्णतमः स्थानम् वर्तते। सहारायाम् विविधाः एणाः उष्ट्राः नकुलाः श्रृगालाः च वसन्ति।

सहारा: आफ्रिकखण्डे एक: मरु:
Sand dunes in the Sahara desert

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

परशुरामःजापानी भाषाआङ्ग्लभाषाआइसलैंडमत्स्यःध्वजःताजमहलरवाण्डाविश्वकोशःवात्स्यायनःराधाफारसीभाषावर्णाश्रमव्यवस्था२१ अप्रैलजयदेवः (गीतगोविन्दरचयिता)११२३विश्वामित्रःचित्रकलानाभिःदशरूपकम्भोजदेवःमिसिसिपीभाष्यम्मालविकाग्निमित्रम्५३३भारतेश्वरः पृथ्वीराजःबालरोगशास्त्रसऊदी अरबमेरी १ (इंगलैंड)रक्तम्नैषधीयचरितम्९०८द्रौपदीजमदग्निःनवम्बर २६दूरदर्शनम्सितम्बर ७टुनिशियाश्येनःक्षेमधन्वाचार्ल्स २एलेन ट्यूरिंगन्‍यू यॉर्क्१७घानासोमालिलैंडसिद्धान्तशिरोमणिःरवीन्द्रनाथठाकुरःडेन्वर्१७६९उनउननिलियमसंशोधनस्य प्रयोजनानिउपनिषत्सु योगःनिकोला टेस्लामलाला युसुफजईमध्यप्रदेशराज्यम्न तद्भासयते सूर्यो...१३४३इतिहासःरिचार्ड इ टेलरपुरुकुत्सफिन्लैण्ड्प्राचीनगणितम्एकावलीध्यानयोगःसूडान🡆 More