संयुक्तराज्यानि

अमेरिकायाः संयुक्तराज्यानि (आङ्ग्ल: United States of America संक्षिप्तरूपेण USA वा), सामान्य भाषायां संयुक्तराज्यानि संक्षिप्तरूपेण सं॰रा॰ वा, उत्तर अमेरिका खण्डे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानी वाशिङ्ग्टन् डि सि नगरम्। अट्लाण्टिक्-महासागरः, प्रशान्तमहासागरः च एतं देशं परितः स्तः। उत्तरदिशि केनडा देशः अस्ति। दक्षिणादिशि मेक्सिको देशः अस्ति ।

United States of America
यूनाइटेड् स्टेट्स् ऑफ़् अमेरिका

अमेरिकायाः संयुक्तराज्यानि
संयुक्तराज्यानि राष्ट्रध्वजः संयुक्तराज्यानि राष्ट्रस्य लाञ्छनम्
ध्वजः कुल चिह्न
ध्येयवाक्यम्: In God We Trust (आङ्ग्ल)
"ईश्वरे वयं विश्वसामः"
राष्ट्रगीतम्: The Star-Spangled Banner
"दीप्तताराध्वजः"

Location of संयुक्तराज्यानि
Location of संयुक्तराज्यानि

राजधानी वाशिङ्ग्टन् डि सि
३८°५३′ उत्तरदिक् ७७°०१′ पश्चिमदिक् / 38.883°उत्तरदिक् 77.017°पश्चिमदिक् / ३८.८८३; -७७.०१७
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् न्यूयॉर्क् नगर
४०°४३′ उत्तरदिक् ७४°००′ पश्चिमदिक् / 40.717°उत्तरदिक् 74.000°पश्चिमदिक् / ४०.७१७; -७४.०००
देशीयता अमेरिकीय
व्यावहारिकभाषा(ः) सङ्घीयस्तरे कोऽपि नास्ति
प्रादेशिकभाषा(ः) आङ्ग्लः, फ्रान्सीस्भाषा, स्पेन्भाषा च सहितं अनेकाः भाषाः
राष्ट्रीयभाषा(ः) आङ्ग्ल (तथ्यम्)
सर्वकारः सङ्घीय अध्यक्षीय संवैधानिक गणतन्त्रम्
 - राष्ट्रपतिः जो बाइडन् (D)
 - सहराष्ट्रपतिः कमला हैरिस् (D)
 - सभा अध्यक्षः नान्सी पेलोसी (D)
 - मुख्यन्यायधीशः जॉन् रोबर्ट्
विधानसभा काङ्ग्रेस्
 - ज्येष्ठसदनम् सिनेट्
 - कनिष्ठसदनम् प्रतिनिधि सभा
स्वतन्त्रता संयुक्ताधिराज्यम् तः 
 - घोषणा जुलाई 4, 1776 
 - संघराज्यम् मार्च 1, 1781 
 - पेरिस् सन्धिः सितंबर 3, 1783 
 - संविधानम् जुन 21, 1788 
 - अन्तिमः राज्यः स्वीकृतवान् अगस्त 21, 1959 
विस्तीर्णम्  
 - आविस्तीर्णम्  कि.मी2  (3वां/4वां)
  37,96,742 मैल्2 
 - जलम् (%) 4.66
जनसङ्ख्या  
 - 2021स्य माकिम् 33,18,93,745 ([[विविध देशानां जनसङ्ख्या|]])
 - 2020स्य जनगणतिः 33,14,49,281 (3वां)
 - सान्द्रता 33.6/कि.मी2(146वां)
87/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $24.8 ट्रिलियन् (2वां)
 - प्रत्येकस्य आयः increase $74,725 (8वां)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $24.8 ट्रिलियन् (1वां)
 - प्रत्येकस्य आयः increase $74,725 (5वां)
Gini(2020) 48.5 ()
मानवसंसाधन
सूची
(2019)
0.926 ()(17वां)
मुद्रा अमेरिकीय डॉलर ($) (USD)
कालमानः संयुक्तराज्यानिप्रमाणसमयः (UTC−4 to −12, +10, +11)
 - ग्रीष्मकालः (DST) (UTC−4 to −10)
वाहनचालनविधम् दक्षिणतः
अन्तर्जालस्य TLD
दूरवाणीसङ्केतः ++1
संयुक्तराज्यानि
वाशिङ्ग्टन् को॰मण्॰

इतिहासः

मूलानि कोलम्बसेन पूर्वम् इतिहासः

द्वादशसहस्रानिवर्षाः पूर्वम् प्रथमाः नराः अगच्छन्।

भाषा संस्कृतिः

संयुक्तराज्ये सङ्घीयस्तरे कोऽपि व्यावहारिकभाषा नास्ति किन्तु आङ्ग्लः इति वास्तविक राष्ट्रभाषा अस्ति। आङ्ग्लभाषा ३२ राज्यानां व्यावहारिकभाषा अपि अस्ति ।

  • आङ्ग्ल हवाईयन च हवाईभाषायां आधिकारिकभाषौ स्तः ।
  • आङ्ग्ल २० स्वदेशी भाषा च अलास्काप्रदेशे आधिकारिकभाषा सन्ति ।
  • अन्येषु बह्वीषु सम्पूर्णे देशे देशी-नियन्त्रित-भूमिषु आधिकारिकभाषासु एल्गोङ्कन, चेरोकी, सियु च स्तः।
  • फ्रान्सीस्भाषा मेनप्रदेशे लुईजियानाप्रदेशे च वास्तविकः परन्तु अनधिकृतः भाषा अस्ति ।
  • न्यूमेक्सिकोप्रदेशस्य कानूनम् स्पेन्भाषायाः विशेषपदवीं ददाति ।
  • पञ्चप्रदेशे आङ्ग्लभाषायाः अपि च एकस्याः वा अधिकायाः स्वदेशीयायाः भाषायाः च आधिकारिकाः सन्ति -
    • स्पेनिशः (पोर्टो रीको)
    • समोअन (अमेरिकायाः समोआ)
    • चमोर्रो (गुआम, उत्तरीय मारियाना द्वीपः)
    • कैरोलिनियन् (उत्तरीय मारियाना द्वीपः) ।

सम्बद्धाः लेखाः

उल्लेखाः

Tags:

संयुक्तराज्यानि इतिहासःसंयुक्तराज्यानि भाषा संस्कृतिःसंयुक्तराज्यानि सम्बद्धाः लेखाःसंयुक्तराज्यानि उल्लेखाःसंयुक्तराज्यानिअट्लाण्टिक्-महासागरःआङ्ग्लभाषाउत्तर अमेरिकाकेनडाप्रशान्तमहासागरःमेक्सिकोवाशिङ्ग्टन् डि सि

🔥 Trending searches on Wiki संस्कृतम्:

ईरानस्थूल अर्थशास्त्रनासिकाआदिशङ्कराचार्यःभोजपुरीभाषामध्यमव्यायोगःफिन्लैण्ड्मार्जालःनवम्बर २६वाल्मीकिःकांसाई अन्तर्राष्ट्रीय विमानस्थानकपञ्जाबप्रदेशः, पाकिस्थानम्संस्कृतभाषामहत्त्वम्जहाङ्गीरपञ्चतन्त्रम्पापुआ नवगिनीटोगोसिद्धान्तशिरोमणिःनेपालदेशःसुनामीसुखदुःखे समे कृत्वा...१४०१यमनभाषाविज्ञानम्उर्दू१८९९नारिकेलम्कालीसर्बियाकारकम्यूरोपखण्डःइण्डो-सिथियन्स् (साम्राज्यम्)मिशिगन९१३चम्पादेशःआर्यभटःब्रह्मचर्याश्रमःछत्रपति शिवाजीस्टीव जाब्सजीवनीमीमांसादर्शनम्फ्रेञ्चभाषा१३४३३१ दिसम्बर१४३१न्‍यू मेक्‍सिको१७९०१८६३हाङ्ग् काङ्ग्बर्गमबाबरशल्यचिकित्सादुष्यन्तःवाशिमवृक्षायुर्वेदःसंस्कृतव्याकरणपरम्पराश्रीहर्षःपाणिनेः ग्रन्थपञ्चकम्१७३३रामायणम्विश्वकोशःकोलकाताबाक्सामण्डलम्भोजदेवःकराची३५८हरिणःधारणारवीना टंडनपारिजात वृक्षः🡆 More