मास्कोनगरम्

मास्कोनगरं(आंग्ल-Moscow, रूश-Москва́ ) रशियादेशस्य राजधानी तथा सर्वबृहन्नगरम् ।

मास्को

Moscow
नगरम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
उपरि: सेन्ट.बेसिल् क्यथेड्रल्, स्पास्क्य क्लांकटांवर
मध्ये: क्यथेड्रल् अफ् क्रिस्ट् द सवियर्, मिनिन् स्तम्भः
अधः: मास्को अन्ताराष्ट्रिय-वाणिज्यिककेन्द्रम्
मास्कोनगरम्
देशः रशिया
Area
 • Total २,५११ km
Area rank ८३ तमस्थानम्
Population
 (2011)
 • Total १,१५,१०,०९७
 • Rank प्रथमस्थानम्
 • Density ९,६८२/km
Website http://www.mos.ru

वैशिष्ट्यम्

मास्को (मास्कोनगरम् i/mɒsk/)रशिया देशस्य राजनैतिक-धार्मिक-आर्थिककेन्द्रम् अस्ति । नगरमिदं यूरोपखण्डस्य सर्वबृहन्नगरम् । प्राचीनरशियासाम्राज्यस्य अर्थात् संयुक्त-सोवियेत् राष्ट्रपुञ्जस्य अपि मास्को राजधानी आसीत् । 'मोस्कवा'नदीतटे नगरमिदम् अवस्थितम् । २००७ तमे वर्षे मास्को पृथिव्याः आढ्यनगरेषु प्रथममिति घोषितम् आसीत् ।

इतिहासः

मास्कोनगरम् 
मास्कोनगरम्,१७८४ तमे वर्षे
  • मास्को इति अविधा 'मोस्कवा'नद्याः नामनुसृत्य आगता । १२३७ तमे वर्षे 'मंगोल'जनाः मास्कोनगरम् आक्रमणं कृतवन्तः । तदा समग्रनगरम् अग्निदग्धासीत् बहुप्राणहानिरपि सङ्घटितासीत् । अनन्तरवर्तीकाले विद्धंसमास्कोनगरस्य पुनर्निमाणं तथा विकासः अभवत् । १३२३ तमे वर्षे व्लादिमीर - सुज्दाल इति राजवंशस्य शासनकाले मास्को प्रथमवारं राजधानीरूपेण घोषितासीत् । मास्कोनगरस्य नैसर्गिकपरिमण्डलानि अतीवाऽकर्षकानि आसन् । एतस्मात् अस्मिन्नगरं प्रति बहुजनाः आगत्य वसतिस्थापनं कृतवन्तः ।
  • १६५४-५६ तमवर्षाभ्यन्तरे महामारी(प्लेग)रोगसंक्रमणेन मास्कोनगरस्य जनसंख्या अर्धम् अभवत् । तथा समग्ररशियादेशे अपि बहुजनाः मृतवन्तः ।
  • १७१२ तमे वर्षे सैन्ट पीटर्सबर्ग नगरं रशियादेशस्य राजधानी अभवत् । बाल्टिकनद्याः तटे स्थितं नगरमिदं पीटर महोदयेन निर्मितम् ।
  • १७७१ तमे वर्षे पुनः प्लेगरोगसंक्रमणेन प्रायः १,००,००० जनाः मृतवन्तः । १९०५ तमे वर्षे अलेक्जेंडर अद्रिनोव मास्कोनगरस्य प्रथमपौरशासनाधिकारिकः अभूत् । १९१३ तमे वर्षे रशियादेशे आर्थिकक्षेत्रे क्रान्तिः अभवत् । मास्कोनगरस्य प्रभूतः आर्थिकविकासः अभवत् । अनन्तरं मास्कोनगरम् सोवियत् राष्ट्रपुञ्जस्य राजधानी अभूत् ।

आर्थिकव्यवस्था

समग्रमास्कोनगरस्य चित्रं,१७८४ तमे वर्षे

Tags:

रशिया

🔥 Trending searches on Wiki संस्कृतम्:

जुलाई ४स्अलेक्ज़ांडर १माण्डूक्योपनिषत्अप्रैल ९अल्बर्ट् ऐन्स्टैन्साङ्ख्यदर्शनम्धूमकेतुःनील शिशु लक्षणमई १८अगस्त २३२ मईविश्वकोशः३५८प्रमाणम्अप्रैल १६३० अप्रैलदिसम्बर २५१२७१६ जुलाईनवम्बर १९१८७जनवरी २४अगस्त ४१४२४अप्रैल २५वा१२९नवम्बर २४१४१५६५८३६४अक्तूबरअक्तूबर ३१५२५७ जनवरी९९३१९ जुलाईजनवरी ६लक्ष्मीःनैजीरियानवम्बर २सितम्बर २६८४७८६९सामाजिक मनोविज्ञान१९ सितम्बरअगस्त ३०१३यूनानीभाषा८१०५१२जून १५अक्तूबर ८मई ११दिसम्बर १७बास्निया-हर्जेगोविनामाण्डु (माण्डवगढ)अक्तूबर १४८७४फरवरी २८व्लादिमीर पुतिनविश्वगुणादर्शचम्पूपिताजनवरी २६मीराबाईसितम्बर २९जून १८६०१८७०दशरूपकम् (ग्रन्थः)२९ नवम्बरफरवरी ५१९ मार्चफरवरी २७लाट्विया🡆 More