दूरदर्शनम्

इदानीं प्रपञ्चे वार्तादिकं ज्ञातुं, मनोरञ्जनार्थं, ज्ञानविकासार्थं च बहुविधानि साधनानि सन्ति । तेषु दूरदर्शनम्इति विद्युन्मानयन्त्रम् अपि अन्यतमम् । अयं दृश्यस्य श्रव्यस्य च माध्यमः इति कारणेन दूरदर्शनयन्त्रस्य प्रभावः अत्यधिकः । अतः दूरदर्शनं जनप्रियम् अस्ति ।

दूरदर्शनम्
दूरदर्शनम्

कथं कार्यं करोति इदं यन्त्रम् ?

ध्वनीनां प्रसारणे यत्सूत्रं तदेव चित्राणां प्रसारणेऽपि आधारीकृतम् । एकस्मात् निश्चितप्रदेशात् चित्राणां सम्प्रेषणम् अन्येषु प्रदेशेषु तेषां ग्रहणं च क्रियते । दर्शनीयः विषयः नाटकं, क्रीडा, समावेशो वा भवतु दूरदर्शनस्य छायाग्रहणयन्त्रमपि चलच्चित्रग्रहणयन्त्रमिव भवति । किन्तु तद्वत् वस्तुनः सम्पूर्णं चित्रं न गृह्णाति । चित्रं बहुसमानान्तररेखासु निरन्तरसन्निहितासु स्थानेषु खण्डयति । प्रतिरेखम् अनेके सूक्ष्माः कान्तबिन्दवः परस्परसन्निहिताः विद्यन्ते । एते कान्तबिन्दवः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्नुवन्ति । एते च विद्युत्प्रवाहाः विद्युदयस्कान्तरङ्गाः भूत्वा समुन्नतशिखराग्रे निर्मितात् सम्प्रेषणोपकरणात् अन्तरिक्षे विमुक्ताः भवन्ति । द्वितीयस्तरे आकाशे विमुक्ताः विद्युदयस्कान्ततरङ्गाः सर्वतः प्रयाणं कुर्वन्तः दूरदर्शनेषु विद्यमानैः ग्रहणसाधनैः आकृष्टाः भवन्ति । ततः एते तरङ्गाः प्रबलदुर्बलविद्युत्प्रवाहरूपेण परिवर्तनं प्राप्य कस्याश्चित् विशिष्टतन्त्र्याः द्वारेण दूरदर्शनं प्रति नीताः भवन्ति । दूरदर्शनयन्त्रम् इमान् विद्युत्प्रवाहान् काभिश्चित् पद्धतीभिः समीकृत्य "केथोड्-किरणनालिका", "विद्युदणुप्रक्षेपकम्" इत्यनयोः साहाय्येन कान्तबिन्दून् करोति । दूरदर्शनस्य यवनिकायाः अन्यः भागः प्लोरोस्सेण्ट् सामग्रीनिर्मितैः बिन्दुसहस्रैः आवृतः भवति । यदा एषा सामग्री विद्युदणुभिः सारिता भवति तदा कान्तिः बहिर्गता भवति । एते कान्तिबिन्दवः तावता वेगेन प्रत्यक्षीभवन्ति, येन वयं दूरदर्शनस्य यवनिकायां सम्पूर्णं चित्रं द्रष्टुं शक्नुमः । ध्वनिवाहको भागः संस्कृतो भूत्वा दूरश्रवणयन्त्रं प्रापितो भवति । एवं प्रसारणकेन्द्रे उपादितं ध्वनिमपि चित्रदर्शनसमये एव शृणुमः ।

दूरदर्शनतः लाभाः

दूरदर्शनस्य कार्यक्रमाः केचन शैक्षणिकाः, पुनः केचन मनोरञ्जकाः, अन्ये केचन व्यक्तिदेशादिपरिचायकाः, इतरे केचन इतिवृत्तात्मकाः । दूरदर्शनं क्रीडादीनां प्रत्यक्षविवरणम् अपि प्रसारयति । इदानीं दूरदर्शनकार्यक्रमाः उपग्रहसाहाय्येन प्रसार्यन्ते । अतः देशस्य कोणे कुत्रचित् प्रवृत्ता अपि घटना घण्टाभ्यन्तरे समग्रेण देशेन ज्ञायते । एवम् अतिशीघ्रतया वार्तां प्रसारयति दूरदर्शनम् । वार्तां ज्ञातुं मनोरञ्जनं प्राप्तुं च यथा, तथैव ज्ञानवर्धनार्थम् अपि दूरदर्शनं सहायकं भवति । बालाः, तरुणाः, वृद्धाः इत्यादयः सर्वे इतः ज्ञानवर्धनं प्राप्तुम् अर्हन्ति । ये दूरदर्शनकार्यक्रमाः प्रदर्श्यन्ते तेषु उत्तमाः विरलाः इति जनानाम् अभिप्रायः अस्ति । धारावाहिन्यः कथाः नीरसाः भवन्ति इति, वार्ताप्रसारे बहुधा पक्षपातः प्रदर्श्यते इति, शैक्षणिककार्यक्रमाणां स्तरः न्यूनः इति च जनाः आक्षेपं कुर्वन्ति। जनानाम् अभिप्रायभेदः यः कोऽपि स्यात् नाम, दूरदर्शनं ज्ञानवर्धने उपकारकम् इत्यत्र तु नास्ति सन्देहः ।

बाह्यगवाक्षा:

सम्बद्धाः लेखाः

Tags:

दूरदर्शनम् कथं कार्यं करोति इदं यन्त्रम् ?दूरदर्शनम् दूरदर्शनतः लाभाःदूरदर्शनम् बाह्यगवाक्षा:दूरदर्शनम् सम्बद्धाः लेखाःदूरदर्शनम्

🔥 Trending searches on Wiki संस्कृतम्:

ब्सागरःईशावास्योपनिषत्जनवरी १०अप्पय्यदीक्षितःखो खो क्रीडानाट्यशास्त्रम् (ग्रन्थः)मञ्जेश्वर गोविन्द पैमुक्ताकुकरनागकार्लागुहाः९३१२४४शिशुपालवधम्१६१०जडत्वम् (भौतविज्ञानम्)आसाराम बापूबाय्सीविकिपीडियाचाणक्यःऋतुःनवरात्रोत्सवःरामायणम्भारतम्भट्टोजिदीक्षितःमूषकम्कुमारसम्भवम्१७१९जेम्स ७ (स्काटलैंड)वाजून २६अष्टाङ्गयोगःअर्जुनविषादयोगः६ जनवरीधाराशिव जनपदउदजनव्यासपूर्णिमामहामरीचिकाहिमालयःरजतम्सितम्बर २२आङ्ग्लभाषा१००वेदान्तदेशिकःअरिस्टाटल्कन्नडभाषाअमिताभ बच्चनजुलाई २२सांख्ययोगःसोनिया गान्धीशर्कराउद्योगपर्वनव रसाःपुर्तगालशर्मण्यदेशःबडगांवमण्डलम्गुजरातराज्यम्भारतस्य नद्यःरामानुजाचार्यःक्षेमेन्द्रःरसतन्त्रम्कन्कर्ड्बहरैनसुन्दरकाण्डम्हर्षचरितम्उद्भटःअल्बर्ट् ऐन्स्टैन्१७५७गौतमबुद्धःनाभागस तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः (योगसूत्रम्)प्राणःश्राद्धम्🡆 More