तिन्त्रिणी

इयम् अपि भारते बर्धमानः, उपयुज्यमानः च सस्यजन्यः आहारपदार्थः । अयं तिन्त्रिणीवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः अपि । अयं वृक्षः भारतस्य सर्वेषु प्रदेशेषु वर्धते, दक्षिणभारते अधिकतया दृश्यते । तद्विना चीनादेशे अधिकतया वर्धते । अयं वृक्षः ३० – ३५ पादमितः उन्नतः भवति । अस्य पर्णानि लघ्वाकारकाणि, संयुक्तानि च । अस्य वृक्षस्य फलानि ३ – ४ अङ्गुलं यावत् दीर्घाणि भवन्ति । फलानाम् अन्तः कपिलवर्णीयाणि ५ – ६ बीजानि भवन्ति । इमानि फलानि आम्लानि भवन्ति । पर्णानि अपि आम्लानि भवन्ति । तानि फलानि पाके अपि उपयुज्यन्ते । संस्कृते अस्य वृक्षस्य “चिञ्चा” इति अपरं नाम अस्ति । अस्मिन् तिन्त्रिणीफले ५ % यावत् टार्टरिक् आम्लं, ४ % यावत् सिट्रिक् आम्लं, मालिक् आम्लम्, एसिटिक् आम्लं, ८ % यावत् पोट्याषियं टार्टरिक्, २५ – ४० % यावत् शर्करा, निर्यासः, डेकटिन् इत्यादयः अंशाः भवन्ति । अस्य बीजे ट्यानिक् मेदः, आल्ब्ग्युमिनोय्ड्, कार्बोहैड्रेट्, ६३.२२ % यावत् दलस्नसा, ससारजनकं, रञ्जकं चापि विद्यते ।

Tamarind
तिन्त्रिणी
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
उपकुलम् Caesalpinioideae
ट्राइबस् Detarieae
वंशः Tamarindus
L.
जातिः T. indica
द्विपदनाम
Tamarindus indica
L.
तिन्त्रिणी
तिन्त्रिणी
तिन्त्रिणी
तिन्त्रिणीवृक्षः

इतरभाषाभिः अस्य तिन्त्रिणीवृक्षस्य नामानि

हिन्दीभाषया “इम्लि” इति, तेलुगुभाषया “बेण्टापण्डु” इति, तमिळ्भाषया “पुलियां पलाम्” इति, कन्नडभाषायां “हुणसे मर” इति च उच्यते । एषा तिन्त्रिणी आङ्ग्लभाषायां Tamarind इति उच्यते । अस्याः तिन्त्रिण्याः वैज्ञानिकं नाम अस्ति Tamarindus indica इति । एषा तिन्त्रिणी प्रायः समग्रे भारते उपयुज्यते । दक्षिणभारते तु तिन्त्रिणी प्रतिदिनम् इव उपयुज्यते । सारस्य, क्वथितस्य, व्यञ्जनस्य, उपसेचनस्य वा निर्माणे तिन्त्रिण्याः उपयोगः क्रियते । तमिळुनाडुराज्ये तु तिन्त्रिणिप्रधानम् एव “पुळियोगरे” नामकं खाद्यविशेषं निर्मान्ति । (पुळियोगरे इत्यस्य संस्कृते “आम्लान्नम्” इति वक्तुं शक्यते)। अस्याः बङ्गभाषायां नाम वर्तते "तेँतुल्" अथवा "तिस्तिड़ी" इति, ओड़िआभाषायां च "तेन्तुळि" इति। एतस्याः तिन्त्रिण्याः संस्कृते “चिञ्चा” इति अपि नाम अस्ति ।

आयुर्वेदस्य अनुसारम् अस्य तिन्त्रिणीवृक्षस्य प्रयोजनानि

अस्य वृक्षस्य रसः आम्लः, गुणः गुरु, रूक्षः चापि ।

    •इयं तिन्त्रिणी कफं शमयति ।
    •अग्निमान्द्ये, अरुचौ चापि तिन्त्रिणी उपयुज्यते ।
    •इयम् उदरबाधां, गुल्मं, मलबद्धतां चापि निवारयति ।
    •बालानां ज्वरावसरे, आतपस्य बाधायां च अस्याः पानकस्य उपयोगः क्रियते ।
    •शोथे अस्य तिन्त्रिणीफलस्य लेपः क्रियते ।
    •अतिसारे अस्य बीजस्य चूर्णं हितकरम् ।
    •ज्वरावसरे अस्य पर्णानां रसः उपयुज्यते ।
    •मूलव्याधौ अस्य पर्णानां स्वरसः हितकरः ।
    •कण्ठवेदनायाम् अस्य बीजस्य चूर्णं जले योजयित्वा उपयुज्यते ।
तिन्त्रिणी 
शाखासु लम्बमाना तिन्त्रिणी


आयुर्वेदस्य अनुसारम् अस्याः तिन्त्रिण्याः स्वभावः

तिन्त्रिणी 
तिन्त्रिणीसस्यम्
तिन्त्रिणी 
तिन्त्रिण्या निर्मितानि लड्डुकानि
तिन्त्रिणी 
तिन्त्रिणीपुष्पम्

एषा तिन्त्रिणी आम्लरसयुक्ता, गुणेषु गुरुगुणयुक्ता च ।


    १. तिन्त्रिणी पित्तं, कफं, रक्तं च वर्धयति, प्रकोपयति च ।
    २. तिन्त्रिणी वातं शमयति ।
    ३. तिन्त्रिणी रूक्षा, उष्णा च ।
    ४. तिन्त्रिणी अग्निदीपिका, कफवातहारिणी च ।
    ५. तिन्त्रिणीं जीरिकया, गुडेन सह समप्रमाणेन योजयित्वा जलमयं कृत्वा सेवनेन दाहः (पिपासा) निवारितः भवति । मुखे रुचिः अपि वर्धते ।
    ६. तिन्त्रिणीं मार्काण्डिकपत्रेण (Senna) सह सेवनेन मलस्य अवरोधः निवारितः भवति ।
    ७. तिन्त्रिणीपर्णस्य पेषणं कृत्वा व्रणस्य शोथे लेपनेन व्रणः शोथः च अपगच्छति ।
    ८. आम्लपित्तरोगेण बाधिताः तिन्त्रिण्याः उपयोगं न कुर्युः ।
    ९. पित्तरक्तदोषे सति अपि तिन्त्रिणी न उपयोक्तव्या ।
    १०. चर्मरोगिभिः अपि तिन्त्रिण्याः उपयोगः न करणीयः ।

बाह्यसम्पर्कतन्तुः

  • Tamarindus indica in Brunken, U., Schmidt, M., Dressler, S., Janssen, T., Thiombiano, A. & Zizka, G. 2008. West African plants – A Photo Guide. www.westafricanplants.senckenberg.de.
  • तिन्त्रिणी  Chisholm, Hugh, ed (1911). "Tamarind". Encyclopædia Britannica (11th ed.). Cambridge University Press. 

Tags:

तिन्त्रिणी इतरभाषाभिः अस्य वृक्षस्य नामानितिन्त्रिणी आयुर्वेदस्य अनुसारम् अस्य वृक्षस्य प्रयोजनानितिन्त्रिणी बाह्यसम्पर्कतन्तुःतिन्त्रिणीभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

क्रीडाकबड्डिक्रीडाप्लूटो-ग्रहःपेलेलातिनीभाषाभारतम्अद्वेष्टा सर्वभूतानां...भारविःसंयुक्तराज्यानि१८१८सूक्तयःजैनदर्शनम्१८१०इण्डोग्रीक्-साम्राज्यम्लृनीतिशतकम्नृपतुङ्गपर्वतःप्लुटोनियममहावीरःएप्पल्होल्मियमकालिदासःजूनवेदान्तदेशिकःकैंटोनी भाषा2.26 विवेकख्यातिरविप्लवा हानोपायःसम्भाजीबसप्प दानप्प जत्तिआपूर्यमाणमचलप्रतिष्ठं...दण्डीTally.ERP 9 ( टॅली )रघुवंशम्स्वप्नवासवदत्तम्फलानिपाणिनीया शिक्षाशब्दःक्रिकेट्-क्रीडाअद्वैतवेदान्तस्य ग्रन्थाःअक्षरम्कुमारिलभट्टः२७ दिसम्बरपोलॅण्ड्भारतस्य राष्ट्रध्वजः२१ जनवरीकमल् हासन्वामनपुराणम्मीमांसादर्शनम्शिवःन हि ज्ञानेन सदृशं...भगवद्गीताकिं पुनर्ब्राह्मणाः पुण्या...पर्यावरणशिक्षाकणादःताकासे नदीह्यूगो द व्रीस्रास्याप्राकृतिकी आपद्लाओससंस्कृतम्पृथ्वीलिपयःनव रसाःतिलः३३५कौशिकी नदीगुणाढ्यःआर्याछन्दःमुम्बईभासः🡆 More