चीनदेशः: पूर्वजम्बुद्वीपे देशः

चीनदेशः (चीनी: 中国, झोङ्ह्वा; आङ्ग्ल: China), आधिकारिकरूपेण पौरगणतन्त्रचीनदेशः (चीनी: 中华人民共和国; आङ्ग्ल: People's Republic of China), जम्बुद्वीपस्य एक: बृहद्देश: अस्ति । एषः भौगोलिकतया जनसङ्ख्यया च विशाल: देश: अस्ति । अयं विश्वस्य सर्वाधिकं जनसङ्ख्यायुक्तः देशः अस्ति, यस्य जनसङ्ख्या १४० कोटिभ्यः (1.4 बिलियन्) अधिका अस्ति । चीनदेशः पञ्च-भौगोलिकसमयाञ्चलेषु विस्तृतः अस्ति, १४ देशैः सह सीमां धारयति च, रास्यादेशस्य अनन्तरं विश्वस्य कस्यापि देशस्य द्वितीयः अधिकः । प्रायः ९६ लक्षवर्गकिलोमीटर् (9.6 मिलियन् km2) क्षेत्रफलं समाहितः अयं विश्वस्य तृतीयः अथवा चतुर्थः बृहत्तमः देशः अस्ति । अस्मिन् देशे २३ प्रदेशाः, ५ स्वायत्तप्रदेशाः, ४ नगरपालिकाः, द्वौ विशेषप्रशासनिकप्रदेशौ (हाङ्ग् काङ्ग् मकौ च) च सन्ति । अस्य राजधानी बीजिङ्ग् अस्ति । अस्य बृहत् नगरं शङ्घायी अस्ति । अत्र मुख्यतया चीनी भाषायां व्यवहारः कुर्वन्ति ।

中华人民共和国
झोङ्ह्वा रेन्मिन् गोङ्हग्वौ

पौरगणतन्त्रचीनदेशः
चीनः राष्ट्रध्वजः चीनः राष्ट्रस्य लाञ्छनम्
ध्वजः लाञ्छनम्
राष्ट्रगीतम्: 义勇军进行曲
यियोन्ग्जून् जिनक्षिन्गकु
"स्वयंसेविकानां सञ्चलनम्"

Location of चीनः
Location of चीनः

राजधानी बीजिङ्ग्
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् शङ्घायी
देशीयता चीनी / चीनीय
व्यावहारिकभाषा(ः) मानकचीनी
प्रादेशिकभाषा(ः)
  • मङ्गोलीय
  • उइगुर्
  • तिब्बतीय
  • जुआङ्ग्
  • अन्य
राष्ट्रीयभाषा(ः)
सर्वकारः एकात्मिक-मार्क्सवादीय–लेनिनवादीय-एकदलीय समाजवादीगणराज्यम्
 - सीसीपी महासचिवः
राष्ट्रपतिः
सीएमसी अध्यक्षः
शी जिन्पिङ्ग्
 - प्रधानम् (Premier) ली कचियाङ्ग्
 - काङ्ग्रेस अध्यक्षः ली जाङ्ग्शु
 - सीपीपीसीसी अध्यक्षः वाङ्ग् याङ्ग्
विधानसभा राष्ट्रियजनकाङ्ग्रेस्
निर्माणम्  
 - प्रथमपूर्वसाम्राज्यवंशम् २०७० ई॰पू॰ 
 - प्रथमसाम्राज्यवंशम् २२१ ई॰पू॰ 
 - गणराज्य स्थापितः १ जनवरी १९१२ 
 - पौरगणतन्त्रचीन प्रख्यापनम् १ अक्तुबर् १९४९ 
 - प्रथमसंविधानम् २० सितम्बर १९५४ 
 - वर्तमानसंविधानम् ४ दिसम्बर १९८२ 
 - सद्यःकालीनः स्वीकृतम् २० दिसम्बर १९९९ 
विस्तीर्णम्  
 - आविस्तीर्णम् ९५,९६,९६१ कि.मी2  (तृतीय / चतुर्थी)
  ३७,०५,४०७ मैल्2 
 - जलम् (%) २.८
जनसङ्ख्या  
 - स्य माकिम्  ([[विविध देशानां जनसङ्ख्या|]])
 - २०२१स्य जनगणतिः १,४१,२६,००,००० (प्रथम)
 - सान्द्रता १४५/कि.मी2(८३तमः)
३७३/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) २०२२स्य माकिम्
 - आहत्य increase $२.९४ नीलम् (प्रथम)
 - प्रत्येकस्य आयः increase $२०,६६७ (७०तमः)
राष्ट्रीयः सर्वसमायः (शाब्द) २०२२स्य माकिम्
 - आहत्य increase $१.८४६ नीलम् (द्वितीय)
 - प्रत्येकस्य आयः increase $१२,९९० (५६तमः)
Gini(२०१८) ४६.७ ()
मानवसंसाधन
सूची
(२०१९)
०.७६१ ()(८५तमः)
मुद्रा रेन्मिन्बी (युवान्, 元/¥) (CNY)
कालमानः चीनमानकसमयः (UTC+८:००)
वाहनचालनविधम् दक्षिणतः (मुख्यभूमिः)
वामतः (हाङ्ग् काङ्ग्, मकौ च)
अन्तर्जालस्य TLD
  • .cn
  • .中国
  • .中國 (मुख्यभूमिः)
  • .mo
  • .澳门
  • .澳門 (मकौ)
दूरवाणीसङ्केतः ++८६ (मुख्यभूमिः)
+८५२ (हाङ्ग् काङ्ग्)
+८५३ (मकौ)

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

आङ्ग्लभाषाचीनीभाषाजम्बुद्वीपःबीजिङ्ग्रास्यासमयवलयःहाङ्ग् काङ्ग्

🔥 Trending searches on Wiki संस्कृतम्:

देहलीसुल्तानाःयजुर्वेदःद्राक्षाफलम्संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)हर्षचरितम्आइसलैंडपी टी उषासमयवलयःकालिदासःछन्दश्शास्त्रम्सङ्गीतम्भूकम्पःवाल्ट डिज्नीसंस्कृतकवयःमनुष्यःकालिदासस्य उपमाप्रसक्तिःसंशोधनस्य प्रयोजनानिदुष्यन्तःस्नायुशास्त्रम्भारतम्१७१७३३भारतस्य चत्वारि पुण्यधामानि१५४३आश्रमव्यवस्थारघुवंशम्जापानी भाषावृश्चिकराशिःकेप वर्डीसूफीमतम्यन्त्रशास्त्रम्नासासिकन्दर महानबुल्गारियादेवान्भावयतानेन...इगोर वाइ टाममाण्डूक्योपनिषत्कबड्डिक्रीडानैट्रोजन्नेपोलियन बोनापार्टशुक्रःरुद्रतालःमदनमोहन मालवीय९१३फलम्२७ जनवरीजहाङ्गीरपतञ्जलिःहिमालयःवात्स्यायनःरवीना टंडनकन्कर्ड्संहिता११२३चार्ल्स २अर्थशास्त्रम् (ग्रन्थः)१०१मत्त (तालः)वैदर्भीलास एंजलसबाबर३४३जन्तवःअर्णोराज चौहान२८ अप्रैलमैसूरुऋग्वेदःशुक्रवासरः🡆 More