क्षीरपथ-आकाशगङ्गा

क्षीरपथ-आकाशगङ्गा (आङ्ग्ल: Milky Way) काचित् आकाशगङ्गा (गैलक्सी) । सौरमण्डलस्य केन्द्रभूतः सूर्यः अस्याः आकाशगङ्गायाः अंशः । अर्थात् वयम् अस्याम् आकाशगङ्गायां निवसामः । एषा एका सर्पिलाकारका आकाशगङ्गा । देवयानी-आकाशगङ्गा (एन्ड्रोमेडा आकाशगङ्गा) क्षीरपथ-आकाशगङ्गायाः प्रतिवेशी आकाशगङ्गा अस्ति । एषा आकाशगङ्गा मन्दाकिनी इत्यपि उच्यते ।

क्षीरपथ-आकाशगङ्गा
क्षीरपथ-आकाशगङ्गा
वैज्ञानिकमतानुसारं क्षीरपथ-आकाशगङ्गायाम् अस्माकं सौरमण्डलस्य स्थितिः
पर्यवेक्षणतथ्यानि
प्रकारः गोलाकारकाकाशगङ्गा (बेरेड् स्पैरल् गैलेक्सी)
व्यासः १००,००० प्रकाशवर्षः
घनत्वम् १,००० प्रकाशवर्षः
नक्षत्राणां संख्या २००–४०० अर्बुदम् (२–४×१०११)
प्राचीनतमनक्षत्रम् १३.२ अर्बुदम् वर्षाणि
भरः ७.०×10११ भ (१.४×10४२ कि॰लो॰)
आकशगङ्गायाः केन्द्रतः
सूर्यस्य दूरत्वम्
२६,४००±१,६०० प्रकाशवर्षः
सूर्यस्य आकशगङ्गायाः
परिक्रमणकालः
२५ कोटिः वर्षाणि
आकाशगङ्गायाः परिक्रमणकालः ५ कोटिः वर्षाणि
आकाशगङ्गायाः
उल्लम्ब-परिक्रमणकालः
१.५-१.८ कोटिः वर्षाणि
महाजागतिकगतिः ५५२ कि मि/से
सन्दर्भलेखाः- आकाशगङ्गा, Z8 GND 5296-आकाशगङ्गा

पृथ्वीतः पर्यवेक्षणम्

क्षीरपथ-आकाशगङ्गा रात्रौ आकाशस्य एकस्मिन् प्रान्ततः अपरप्रान्तपर्यन्तम् अस्पष्टमेघसदृशः विस्तृतः इव दृश्यते । नगरप्रदेशेषु तथा अधिकप्रकाशसंयुक्तस्थलात् एषा आकाशगङ्गा स्पष्टतया न दृश्यते ।

टिप्पणी

बहिःसंयोगः

Tags:

आङ्ग्लभाषासूर्यःसौरव्यूहः

🔥 Trending searches on Wiki संस्कृतम्:

सितम्बर २६अक्षरं ब्रह्म परमं...१३ दिसम्बरधूमकेतुः६०१देवनागरी१५६३सायणःदिसम्बर १६सितम्बर १४६७१कृष्णनिम्बपत्रम्प्रजातन्त्रम्अप्रैल ५फरवरी १५८३१दशरूपकम् (ग्रन्थः)मीराबाईअक्तूबर २०सुनीता विलियम्स्जून ३०मार्च ८तुर्कमेनिस्थानम्कल्पना चावलारघुवंशम्अनुशासनम्व्लादिमीर पुतिनकेन्याविकिः१४ मार्चयास्कः१३७८१५९५जनवरी २४६५९नवम्बर १३९६२७४२भारतम्हरिद्रादिसम्बर १९२४ मई१९ मार्चऋतुंभरा तत्र प्रज्ञा (योगसूत्रम्)१९४१० मार्च२९ जनवरी१७२स्जुलाई २०रूसीभाषा१८२६जुलाई २२२२ मार्चअक्तूबर १५१५८२काव्यालङ्कारयोः क्रमिकविकासः१०९३४१०सिंहलभाषाअगस्त १८२९ नवम्बर१९ नवम्बरकृष्णःजनवरी २११० मई२७ मार्चऋग्वेदः२६ मई९६०निरुक्तम्९५५१७०४११ मार्चएस्टोनिया🡆 More