अयः

फलकम्:ज्ञानसन्दूक तत्व

विधाः

अयः - मुण्डं तीक्ष्णं कान्तम् इति त्रिविधम् ।

मुण्डम्

मृदु, कुण्ठं, कडारमिति त्रिधा भवति । द्रुतद्रवमिव स्फोटं चिक्कणं मृदु । तच्छुभं भवति । हतं यत्प्रसवे दुःखात् तत्कुण्ठं मध्यमम् । यद्धतं भज्येत - भङ्गे कृष्णं स्यात् तत्कडारकम् । तीक्ष्णं षड्विधम् - खरं सारं हृन्नालं तातावल्हं वाजीरं काललोहितमिति । तेषु परुषं - पोगरोन्मुक्तं (पोगरमित्यलक-

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मेघदूतम्राष्ट्रियमुक्तविद्यालयसंस्था (NIOS)परित्राणाय साधूनां...सेर्गे आइसेन्स्टाइनमहिमभट्टःशर्करा१९०२अविनाशि तु तद्विद्धि...संहिताकुमारिलभट्टःब्राह्मणः१६६६हाम्मुरबीयोहान वुल्फगाङ्ग फान गेटेअद्वैतवेदान्तःकार्पण्यदोषोपहतस्वभावः...सचिन तेण्डुलकरनाडीभारविःउपनिषदःशिवःयदुःवाचस्पतिमिश्रःकेनडापार्श्वनाथःब्रह्मवैवर्तपुराणम्युद्धम्प्धोण्डो केशव कर्वे१८१८इस्रेलम्योगःभगवद्गीतानक्षत्रम्कुन्तकःअर्जुनविषादयोगःध्वन्यालोकःवेदःयूनानीभाषाहिन्दुस्थानीभाषागेन्जी इत्यस्य कथादुर्गापक्षधरमिश्रःनागार्जुन (धातुविज्ञानी) ६.मुण्डकोपनिषत्वैशेषिकदर्शनम्महाकाव्यम्नरेन्द्र सिंह नेगीमहाराणा प्रतापप्रजहाति यदा कामान्...६४१दिसम्बर १९२६ मईरवीना टंडनयितृयमशल्यचिकित्सावास्तुशास्त्रम्तेय्यम६७७कणादःजङ्गमदूरभाषयन्त्रम्यदा यदा हि धर्मस्य...ज्ञानपीठप्रशस्तिःऐर्लेण्ड् गणराज्यम्दातव्यमिति यद्दानं...कार्ल फ्राइडरिक गासउपमालङ्कारःललितालवणम्मई १०दूरवाणीदशरूपकम्गणितम्पुनर्जन्म🡆 More