सोमवासरः

सोमवासरः सप्ताहस्य एकं दिनं भवति । रविवासरात् अनन्तरं मङ्गलवासरात् पूर्वं सोमवासरः तिष्ठति । अस्य इन्दुवासरः अपि नामान्तरम् अस्ति । सोमः इन्दुः च चन्द्रस्य पर्यायपदे भवतः । अयं चन्द्रस्य नाम्नि विद्यमानः वासरः । सप्ताहः कस्मात् वासरात् आरप्स्यते इति वक्तुं सुकरं न भवति वीजवृक्षन्यायः इव । सामान्यतः लोकव्यवहारे कर्यारम्भस्य दिनं सोमवासरः भवति । सोमवासरः शिवपूजार्थं प्रसस्तं दिनम् इति शास्त्राधारः ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कालिदासस्य उपमाप्रसक्तिःडेन्वर्पुराणम्जीवनीऔदुम्बरवृक्षःइटलीवेदान्तःअप्रैलमहाभाष्यम्१८८८ईजिप्तदेशःयूरोपखण्डःजीवाणुःमलागामनुस्मृतिःसिद्धान्तशिरोमणिःसंस्कृतविकिपीडियाऋतुःकेनडावैदिकसंस्कृतम्हर्षचरितम्भट्टिःनिकोला टेस्लादशरथःसंस्कृतसङ्गीतम्शिश्नम्जपान्गौतमबुद्धः१८९९पाणिनेः ग्रन्थपञ्चकम्रामानुजाचार्यःधारणा१७४टुनिशियाकथावस्तुभोजपुरीभाषाछन्दःपक्षिणः१९ जुलाईएलिज़बेथ २१९०८४८३रवीना टंडन९०८द्अभिहितान्वयवादःजमदग्निःकेप वर्डीएलेन ट्यूरिंगविकिसूक्तिः२७ अक्तूबरवङ्गःछन्दश्शास्त्रम्उनउननिलियमपुरुकुत्स९६३एक्वाडोरसङ्गणकम्साङ्ख्यदर्शनम्जार्ज १बुल्गारिया१३९४आइसलैंडक्मत्स्यःहोराशास्त्रम्१४३११२३३२६ फरवरीजेम्स ७ (स्काटलैंड)स्ओयिनां धनबीर सिंहविलियम शेक्सपीयरवायुमालिन्यम्अशोच्यानन्वशोचस्त्वं...🡆 More