रोम-नगरम्

रोम् इटलीदेशस्य किञ्चन प्रसिद्धं नगरम् । रोम्नगरं इटलिदेशस्य राजधानी । अस्य विस्तीर्णं १,२८५.३ चतुरस्रकिलोमीटर्मितम् । जनसङ्ख्या २,८०,००० । देशस्य अत्यधिकजनसङ्ख्यायुतः प्रदेशः विद्यते अयम् । प्राचीनकविभिः लेखकैश्च रोम्नगरं 'सनातननगरी' इति निर्दिष्टं वर्तते ।

रोम-नगरम्
रोम्साम्राज्ये रोम्नगरम्
रोम-नगरम्
प्राचीनरोम्नगरम्

रोम्नगरस्य इतिहासः द्विसहस्रवर्षात् पूर्वमिति श्रूयते । क्रि पू ७५३ तमे वर्षे इदं नगरं संस्थापितम् । युरोप्खण्डस्य प्राचीनतमं नगरं वर्तते इदम् । प्राचीने इतिहासे इदं नगरं रोम्साम्राज्यस्य राजधानी इति निर्दिष्टमस्ति । पाश्चिमात्यसभ्यतायाः जन्मभूमिः अस्ति इदं नगरम् । १८७१ तमे वर्षे रोम्नगरम् इटलीदेशस्य राजधानी जाता । १९४६ तमे वर्षे 'इटालियन् रिपुब्लिक्' इत्येतस्य राजधानी जाता ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

प्राचीनवास्तुविद्याचरकसंहितापोताश्रयःसंस्कृतवर्णमालासङ्गीतम्मई१८क्षमा राव७ अक्तूबरनृयज्ञःपुराणलक्षणम्भारतीयपर्वाणि११८७साङ्ख्यदर्शनम्प्राकृतिकसङ्ख्याइस्रेलकाङ्क्षन्तः कर्मणां सिद्धिं...उत्तररामचरितम्या निशा सर्वभूतानां...ब्सबाधधावनम्काव्यभेदाःसीसम्जैमिनिःTally.ERP 9 ( टॅली )२०१३भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्मधु (आहारपदार्थः)साहित्यदर्पणःसरस्वतीकण्ठाभरणविद्यापीठम्3.5 तज्जयात् प्रज्ञालोकःनर्मदानदीमूषकम्अद्वैतवेदान्तःडचभाषा९१८छत्रपति शिवाजीअश्वत्थामा११३०वाशिङ्ग्टन् डि सिस्बडगांवमण्डलम्उद्भटःवाल्मीकिःउर्वारुकम्उपनिषद्सुकर्णोजलम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)वैदिकसाहित्यम्अप्रैल ३०मारिषस्२४०सत्यम्चार्ल्स २पद्मपुराणम्पुण्डरीकखगोलशास्त्रम्१८२३आर्मीनियाहरियाणाराज्यम्शिक्षावाचस्पतिमिश्रःद्राक्षाफलम्कार्त्तिकमासः१८८२भारविःसंस्काराःबिल्वःरघुवंशम्ब्रह्मचर्याश्रमः🡆 More