रजतम्

रजतम् एकः श्वेतः प्रदीप्तः धातुः अस्ति। अनेन आभरणानि नाणकानि दर्पणानि पात्राणि चित्रपलकानि विद्युत तंत्री च सज्जीक्रियन्ते । अस्य चिह्नम् Ag अस्ति ।

विधाः

    1. सहजम्
    2. खनिजसञ्जातम्
    3. कृत्रिमं चेति रजतं त्रिविधम् ।

कैलासाद्रिसम्भूतं सहजम् । हिमाचलादिकूटेषु खनिभ्यः आहृतं परमं रसायनम् । वङ्गं यत्र रूप्यताम् गतं तत्कृत्रिमम् ।

गुणाः

रजतं

    1. स्निग्धम्
    2. धनम्
    3. गुरु
    4. दाहे छेदे च सितम्
    5. मृदु

नागेन टङ्कने नैव पाटितं शुद्धिमृच्छति । रजतभस्म बहूपयोगकारि ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

दशरथमाँझिःगेन्जी इत्यस्य कथामाधवः (ज्योतिर्विद्)ज्ञानकर्मसंन्यासयोगःवास्तुशास्त्रम्कृष्णजन्माष्टमी१००कण्णगीविधानचन्द्र रायत्वमेव माता च पिता त्वमेव इतिप्रतिमानाटकम्गङ्गेशोपाध्यायःसाहित्यदर्पणःआर्षसाहित्यम्२६ मई२०१०सेशेलशल्यचिकित्साऐर्लेण्ड् गणराज्यम्बेट्मिन्टन्-क्रीडाफरवरी १यूरोपखण्डःजातीतर्जनीकांगो गणराज्यम्अद्वैतवेदान्तस्य ग्रन्थाःविराट् कोहलीमयि सर्वाणि कर्माणि...पेयानिअगस्त २१वेदाविनाशिनं नित्यं...समय रैनामहाराणा प्रतापनारिकेलम्माघःज्यायसी चेत्कर्मणस्ते...यामिमां पुष्पितां वाचं…सीताआस्ट्रेलियाभारतस्य संविधानम्सूत्रम्अच्छेद्योऽयमदाह्योऽयम्...कर्मसंन्यासयोगःहोल्मियमवैशेषिकदर्शनम्१९०२न जायते म्रियते वा कदाचिन्...प्राकृतिकी आपद्अकिमेनिड्-साम्राज्यम्अश्वत्थःऋग्वेदःमल्लक्रीडाक्१८.१९ ज्ञानं कर्म च कर्ताविज्ञानम्बलरामपुरम्प्राणायामःलोकेऽस्मिन् द्विविधा निष्ठा...ध्रुवःनियमःभारविःएप्पल्लातूरमाण्डूक्योपनिषत्धोण्डो केशव कर्वेदेहलीकन्दुकक्रीडाफेस्बुक्🡆 More