स्थूल अर्थशास्त्र

स्थूल-अर्थशास्त्रम् यत् दुर्लभतायाः जगति जनाः व्यापाराः च कथं स्वस्य धनम् अधिकतमं कुर्वन्ति, तथैव तेषां विकल्पानां प्रभावः विपणौ समग्र-अर्थव्यवस्थायां च | स्थूल अर्थशास्त्रस्य अध्ययने वयं पश्यामः यत् व्यक्तिभिः-उपभोक्तृभिः, निगमैः, अन्यैः च निर्णयाः कथं क्रियन्ते-तथा च ते अन्तरक्रियाः विपण्यं कथं प्रभावितयन्ति |अर्थशास्त्रज्ञाः कथं व्याख्यातुं प्रतिरूपं नियोजयन्ति, ये द्वयोः वा अधिकयोः आर्थिकचरयोः सम्बन्धस्य व्याख्याः सन्ति | आदर्शाः अन्यत् साधनं यत् अर्थशास्त्रज्ञाः एकस्य चरस्य परिवर्तनस्य अन्यस्मिन् चरस्य उपरि परिवर्तनस्य प्रभावस्य पूर्वानुमानं कर्तुं उपयुञ्जते । जनाः व्यापाराः च स्वस्य कल्याणं अधिकतमं कर्तुं स्वस्य दुर्लभसम्पदां विभजन्ति । स्वस्य सीमितसम्पदां दृष्ट्वा उपभोक्तारः उत्पादानाम् सेवानां च संयोजनं चिन्वन्ति येन ते यथासम्भवं सामग्रीं करिष्यन्ति । श्रम, पूंजी, सामग्री, ऊर्जा इत्यादीनां भिन्न-भिन्न-निवेशानां न्यूनाधिकं उपयोगेन व्यवसायाः चयनं कुर्वन्ति यत् केषां वस्तूनाम् निर्माणं कर्तव्यम्, कुत्र उत्पादनं कर्तव्यम्, अधिकतमं लाभं प्राप्तुं कियत् उत्पादनं कर्तव्यम्, तानि उत्पादनस्तराः कथं न्यूनतम-व्ययेन उत्पादयितव्याः इति | तैलवत् परिमितस्य प्राकृतिकसंसाधनस्य कदा उपयोगः करणीयः इति तस्य स्वामिनः एव ।

स्थूल अर्थशास्त्र

आमुख

स्थूल अर्थशास्त्र

ग्राहकानाम्, व्यवसायानां, सर्वकारीयकर्मचारिणां वा लाभाय सर्वकारीयनिर्णयकाः निर्धारयन्ति यत् सर्वकारः केषां वस्तूनाम् सेवानां च प्रदास्यति तथा च कम्पनीनां उपभोक्तृणां च अनुदानं, करं, नियमनं वा कर्तव्यम् इति |

आल्फ्रेड् मार्शलः
जन्म 26 जुलाई , 1842
लण्डन्, इङ्ग्लैण्ड्
मृत्युः 13 जुलाई , 1924
अन्यानि नामानि स्थूल -अर्थशास्त्रस्य पिता
Notable work “अर्थशास्त्रस्य सिद्धान्ताः” (Principles of economics)
विशेषम्
“अर्थशास्त्रस्य सिद्धान्ताः” इति प्रसिद्धे पुस्तके तस्य विचाराः आर्थिकसिद्धान्ते एकं स्थलचिह्नं मन्यन्ते, अद्यत्वे अपि तेषां बहुपठनं अध्ययनं च भवति ।

एतत् कुर्वन् जनाः संसाधनानाम् अभावस्य निवारणं कुर्वन्तः निर्णयं कुर्वन्ति, यस्य उल्लेखः बहुधा भवति । संसाधनं यदा दुर्लभं भवति तदा दुर्लभाः भवन्ति। सर्वेषां आवश्यकतानां पूर्तये पर्याप्ताः संसाधनाः न उपलभ्यन्ते। व्यक्तिगतरूपेण एतत् निःसंदेहं समीचीनम् अस्ति । व्यक्तिस्य आयः बाध्यते । यतो हि व्यक्तिः स्वस्य इष्टं सर्वं क्रीतुम् न शक्नोति, तस्मात् तेषां बहुविकल्पानां मध्ये निर्णयः करणीयः । अवसरव्ययः विकल्पस्य चयनार्थं दत्तं मूल्यम् अस्ति । तत् निर्णयं कुर्वन् यत् त्यक्तव्यं तत् तस्य कार्यस्य अवसरव्ययः । निम्नलिखित उत्तम अवसरस्य मूल्यम् इति अपि ज्ञायते । अवसरव्ययः प्रत्यक्षतया अभावात् अनुवर्तते।

विपणनम्, निर्माणप्रबन्धनम्, वित्तं च तदा ग्रहीतुं, प्रयोक्तुं च बहु सरलं भवति यदा सूक्ष्म-अर्थशास्त्रं दृढं आधारं भवति । माङ्गल्याः मूल्यलोचनाविषयः विपणनस्य बृहत् भागं निर्माति, सीमान्तविश्लेषणं च एकवारं पुनः जनानां उत्पादनप्रबन्धनरणनीतिषु महत्त्वपूर्णां भूमिकां निर्वहति। यतो हि सूक्ष्मअर्थशास्त्रं परिमितसम्पदां कथं वितरन्ति इति अध्ययनं भवति, वितरणविषये निर्णयाः उपभोक्तृभिः, व्यापारिभिः, सर्वकारेण च अवश्यं करणीयाः ।के उत्पादाः सेवाश्च उत्पादयितव्याः, कथं उत्पादयितव्याः, कः प्राप्नोति इति च मुख्यत्रयव्यापारविक्षेपाः सन्ति येषां चयनं समाजेन अवश्यं कर्तव्यम् । एते विकल्पाः परस्परं सम्बद्धाः सन्ति, ये व्ययः व्यावसायिकाः उपभोक्ताश्च ददति, तथैव सर्वकारीयनीतिभिः च प्रभाविताः सन्ति । व्यक्तिगत उपभोक्तृव्यापारनिर्णयानां विपण्यमूल्यनिर्धारणे प्रभावः भवति, ये ततः तेषां निर्णयानां मध्ये अन्तरक्रियाभिः निर्धारिताः भवन्ति ।

सन्दर्भाः

https://corporatefinanceinstitute.com/resources/economics/microeconomics/

प्रकाशन

Corporate Finance Institute

https://corporatefinanceinstitute.com/


सम्बद्धाः लेखाः

Tags:

स्थूल अर्थशास्त्र आमुखस्थूल अर्थशास्त्र सन्दर्भाःस्थूल अर्थशास्त्र प्रकाशनस्थूल अर्थशास्त्र सम्बद्धाः लेखाःस्थूल अर्थशास्त्रधनम्

🔥 Trending searches on Wiki संस्कृतम्:

१९०१संस्कृतभाषामहत्त्वम्ध्यानम्स्वप्नवासवदत्तम्माधवीआसान्सोल्भारतस्य नद्यःमहायानम्अद्वैतवेदान्तःचम्पूरामायणम्संन्यासाश्रमःवानप्रस्थाश्रमःकल्पशास्त्रस्य इतिहासःरुचकफलम्९७महाराष्ट्रम्चीन (बहुविकल्पीय)स्पैनिशभाषाब्राह्मणःगीतगोविन्दम्मई १प्रमाणम्विश्वनाथः (आलङ्कारिकः)सूरा अल-इखलासजैमिनिःख्सुन्दरकाण्डम्गुजरातराज्यम्बोधायनःप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)कजाखस्थानम्९०११७१९यजुर्वेदःटेनेसीनिरुक्तम्पेरुगौतमबुद्धः१४७१८०६द्राक्षाफलम्मदर् तेरेसापेरेग्वायहर्षचरितम्१११६०३. कर्मयोगःTally.ERP 9 ( टॅली )भगवद्गीतायदा यदा हि धर्मस्य...कल्पःभौतिकीमई१७५७जनवरी १०विदुरः११ अप्रैलहेमचन्द्राचार्यः४३८पोतकी१७४६द्वैतदर्शनम्एप्पल्भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्घटनम्ब्रह्मचर्याश्रमःधर्मशास्त्रम्१८ मईट्तैत्तिरीयोपनिषत्१६९१जया किशोरीविकिमीडिया🡆 More