मन्दारिनभाषा

मन्दारिन (i/ˈmændərɪn/; सरलीकृतचीनी: 官话, पारम्परिकचीनी: 官話, पिनयिन्: Guānhuà (गुआन्हुऎ); अनु.

अधिकारिणाम् भाषणम्) उत्तर-नैर्ऋत्यचीनदेशस्य अधिकांशस्य पारं मातृभाषिणाम् चीनीय वा सिनिटिकभाषाणाम् समूहः अस्ति । अस्मिन् समूहे बीजिङ्ग् उपभाषा अपि अन्तर्भवति, यत् मानकचीनीभाषायाः स्वरविज्ञानस्य आधारः अस्ति ।

मन्दारिन
官話 / 官话
गुआन्हुऎ
मन्दारिनभाषा
गुआन्हुऎ (मन्दारिन्)
चीनीवर्णेषु लिखितम्
वामभागे सरलीकृतचीनी, दक्षिणे पारम्परिकचीनी)
विस्तारः उत्तरस्य दक्षिणपश्चिमस्य च चीनस्य अधिकांशः भागः (सम्बन्धित लेखः मानकचीनी)
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
द्वितीयभाषावक्तारः: २० कोटिः (200 मिलियन्) (तिथिः नास्ति)
भाषाकुटुम्बः
चीनीय
  • मन्दारिन
मानकरूपाणि
मानक मन्दारिन
उपभाषा(ः)
ईशान्य
बीजिङ्ग्
जीलु
जिआउलिआउ
निम्नतरयाङ्ग्त्सी
केन्द्रीयसमतल
लन्यीन
नैर्ऋत्य
जीन् (कदाचित् पृथक् समूहः)
हुइझोउ (विवादितः)
डुङ्गन्
लिपिः
  • चीनीवर्णाः (सरलीकृतम्, पारम्पर्यिकम्)
  • मुख्यभूमिचीनीब्रेललिपिः
  • तैवानीब्रेललिपिः
  • द्विकोष्ठचीनीब्रेललिपिः

प्रतिलेखनम्:

  • पिनयिन् (लातिनी)
  • बोपोमोफो
  • शाओजिङ्ग् (अरबी)
  • डुङ्गन् (सिरिलिक्)
आधिकारिकस्थितिः
व्यावहारिकभाषा
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-3 cmn
Linguasphere 79-AAA-b
मन्दारिनभाषा
चीनदेशे १९८७ तमे वर्षे सिचुआनी, निम्नतरयाङ्ग्त्सी, जीन् (लघु हरितवर्णे) च सहितं मन्दारिनक्षेत्रम्, ये तर्कतः पृथक् भाषाः सन्ति
मन्दारिनभाषा
देशाः यत्र मन्दारिन प्रथम वा द्वितीयभाषा इति भाष्यते
  बहुसङ्ख्यक मातृभाषा
  वैधानिक वा वास्तविकरूपेण राष्ट्रियकार्यभाषा
  १०,००,००० तः अधिकाः वक्तारः
  ५,००,००० तः अधिकाः वक्तारः
  १,००,००० तः अधिकाः वक्तारः

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

Listenचीनचीनीभाषासञ्चिका:En-us-Mandarin.ogg

🔥 Trending searches on Wiki संस्कृतम्:

रूसीभाषासंस्कृतवाङ्मयम्व्यवसायः६ मार्चभूकम्पःह्पाणिनिःजून १०रजतम्इण्डोनेशिया१८७६टुनिशियानासिकाध्यानयोगःवात्स्यायनःकोलकातास्पेन्वृश्चिकराशिःआस्ट्रेलियामहाभाष्यम्वाल्मीकिःआर्यभटःसूडानकाली१४०१सुभाषितानिक्षेत्रफलम्पोलोनियमब्कलिङ्गद्वीपःजार्ज ३हाङ्ग् काङ्ग्१८२११६७४आयर्लैंडस्पैनिशभाषाअष्टाङ्गयोगःबर्गमबाक्सामण्डलम्बिल्वःस्वामी रामदेवःब्रह्माण्डपुराणम्पोताश्रयः११४३३३१७४७५७सोमालिलैंडमालविकाग्निमित्रम्दुष्यन्तःयमःजयदेवः (गीतगोविन्दरचयिता)बुल्गारियादण्डीअर्णोराज चौहानपुरातत्त्वशास्त्रम्चिन्ता१९०८मिशिगनक्षीरपथ-आकाशगङ्गाआइसलैंडजी२०नारिकेलम्उर्दूवैदर्भी११५६विकिःनैट्रोजन्मध्यमव्यायोगःभगत सिंह१८६७१५ जुलाई🡆 More