सं॰अ॰अ॰ संयुक्त अरब अमीरियराज्यानि

संयुक्तारबामीरियराज्यानि ( UAE ; अरबी: الإمارات العربية المتحدة‎ al-ʾImārāt al-ʿArabīyah al-Muttaḥidah ), वा अमीरियराज्यानि ( अरबी: الإمارات‎ al-ʾImārāt ), पश्चिमजम्बूद्वीपे ( The Middle East ) स्थितः देशः अस्ति। अरबद्वीपसमूहस्य पूर्वे अन्तभागे स्थितम् अस्ति, ओमान - सऊदी अरब - देशयोः सीमाः अस्ति, यदा तु फारस - खाते कतार - ईरान - देशयोः सह समुद्रीयसीमाः सन्ति |.

अबुधाबी राष्ट्रस्य राजधानी अस्ति, दुबई, सर्वाधिकं जनसंख्यायुक्तं नगरं, अन्तर्राष्ट्रीयकेन्द्रम् अस्ति ।

الإمارات العربية المتحدة  (language?)
फलकम्:लिप्यंतरणम्

संयुक्तारबामीरियराज्यानि
सं॰अ॰अ॰ राष्ट्रध्वजः सं॰अ॰अ॰ राष्ट्रस्य Emblem
ध्वजः [[Emblem]]
ध्येयवाक्यम्: الله الوطن الرئيس
राष्ट्रगीतम्: عيشي بلادي
"[[Ishy Bilady|फलकम्:Transliteration]]"
"Long Live My Country"
फलकम्:Parabr

Location of सं॰अ॰अ॰
Location of सं॰अ॰अ॰

राजधानी Abu Dhabi
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}
बृहत्तमं नगरम् Dubai
२५°१५′ उत्तरदिक् ५५°१८′ पूर्वदिक् / 25.250°उत्तरदिक् 55.300°पूर्वदिक् / २५.२५०; ५५.३००
देशीयता Emirati
व्यावहारिकभाषा(ः) Arabic
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Federal Islamic parliamentary elective semi-constitutional monarchy
 - President Mohamed bin Zayed Al Nahyan
 - Vice President and
Prime Minister
Mohammed bin Rashid Al Maktoum
विधानसभा
  • Federal Supreme Council
  • Federal National Council
Establishment  
 - Emirate of Ras Al Khaimah 1708 
 - Sharjah 1727 
 - Abu Dhabi 1761 
 - Umm Al Quwain 1768 
 - Ajman 1816 
 - Dubai 1833 
 - Fujairah 1879 
विस्तीर्णम्  
 - आविस्तीर्णम् 83,600 कि.मी2  (114th)
  32,278 मैल्2 
 - जलम् (%) negligible
जनसङ्ख्या  
 - 2020स्य माकिम् 9,282,410 (92nd)
 - 2005स्य जनगणतिः 4,106,427 ({{{population_census_rank}}})
 - सान्द्रता 121/कि.मी2(110th)
256/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2022स्य माकिम्
 - आहत्य increase $779.234 billion (34th)
 - प्रत्येकस्य आयः increase $78,255 (6th)
राष्ट्रीयः सर्वसमायः (शाब्द) 2022स्य माकिम्
 - आहत्य increase $501.354 billion (32nd)
 - प्रत्येकस्य आयः increase $50,349 (21st)
Gini(2018) 26.0 ()
मानवसंसाधन
सूची
(2021)
0.911 ({{{HDI_category}}})(26th)
मुद्रा UAE dirham (AED)
कालमानः United Arab Emirates Standard Time (UTC+04:00)
वाहनचालनविधम् right
अन्तर्जालस्य TLD
  • .ae
  • امارات.
दूरवाणीसङ्केतः ++971
United Arab Emirates portal

संयुक्तारबामीरियराज्यानि सप्त अमीरियराज्य संघात् निर्मितं ऐच्छिकं राजतन्त्रम् अस्ति, यत्र अबुधाबी (राजधानी), अज्मान्, दुबई, फुजैराः, रस् अल् खैमाः, शार्जाः, उम्म् अल्

ुक

प्रत्येकं अमीरियराज्य एकेन अमीरेण शासितम् अस्ति तथा च अमीराः मिलित्वा संघीयसर्वोच्चपरिषदं निर्मान्ति | संघीय सर्वोच्चपरिषदः सदस्याः स्वसदस्यानां मध्ये एकं अध्यक्षं उपराष्ट्रपतिं च निर्वाचयन्ति । व्यवहारे अबुधाबी-नगरस्य अमीरः राष्ट्रपतिरूपेण कार्यं करोति, दुबई-नगरस्य शासकः उपराष्ट्रपतिः अपि च प्रधानमन्त्रिरूपेण कार्यं करोति । २०१३ तमे वर्षे देशस्य जनसंख्या ९२ लक्षं आसीत्, येषु १४ लक्षं अमीरातीनागरिकाः, ७८ लक्षं प्रवासिनः च आसन् । २०२० तमे वर्षे संयुक्त अरब अमीरियराज्यानि-देशस्य जनसंख्या प्रायः ९९ लक्षं भवति।


संयुक्त अरब अमीरियराज्यानि-देशे १,२५,००० वर्षाणाम् अधिकं कालात् जनाः निवसन्ति । मेसोपोटामिया, पारस्य, भारत इत्यादीनां बहूनां सभ्यतानां व्यापारस्य चतुर्मार्ग अभवत् ।

इस्लामधर्मः आधिकारिकधर्मः अरबीभाषा च राजभाषा अस्ति । संयुक्त अरब अमीरियराज्यानिस्य सिद्धतैलस्य प्राकृतिकवायुस्य च भण्डारः क्रमशः विश्वस्य षष्ठः सप्तमः च बृहत्तमः अस्ति । अबूधाबी-अमीरियराज्यस्य शासकः देशस्य प्रथमः राष्ट्रपतिः च जायद बिन सुल्तान अल नह्यान्, स्वास्थ्यसेवायां, शिक्षायां, आधारभूतसंरचनेषु च तेलस्य राजस्वस्य निवेशं कृत्वा संयुक्त अरब अमीरियराज्यानि-देशस्य विकासस्य निरीक्षणं कृतवान्। उपसागरसहकारपरिषदः सदस्येषु संयुक्त अरब अमीरियराज्यानि अर्थव्यवस्था सर्वाधिकं विविधा अस्ति । एकविंशतितमे शतके देशः तैल-गैसयोः उपरि न्यूनतया निर्भरः जातः, आर्थिकदृष्ट्या पर्यटन-व्यापारयोः विषये केन्द्रितः अस्ति । सर्वकारः आयकरं न गृह्णाति, यद्यपि निगमकरः स्थापितः अस्ति तथा च २०१८ तमे वर्षे ५% मूल्यवर्धितकरः स्थापितः

एम्नेस्टी इन्टरनेशनल्, फ्रीडम हाउस तथा ह्यूमन राइट्स् वॉच इत्यादयः मानवाधिकारसमूहाः सं॰अ॰अ॰-देशं मानवअधिकारविषये सामान्यतया घटिया इति मन्यन्ते, यत्र नागरिकाः शासनस्य आलोचनां कुर्वन्ति यत् कारागारं कृत्वा यातनां दत्तं भवति, राज्यसुरक्षायन्त्रेण उत्पीडिताः परिवाराः, बलात् अन्तर्धानस्य प्रकरणाः च भवन्ति सभा, संघ, पत्रिका, अभिव्यक्ति, धर्म इत्यादयः व्यक्तिगताधिकाराः अपि भृशं दमनं कुर्वन्ति ।

सं॰अ॰अ॰ - देशः मध्यमशक्तिः इति मन्यते । इदं संयुक्तराष्ट्रसङ्घस्य, अरबलीगस्य, इस्लामिकसहकारसङ्गठनस्य, ओपेकस्य, असंलग्नआन्दोलनस्य, उपसागरसहकारपरिषदस्य (GCC) सदस्यम् अस्ति ।

Tags:

अरबीभाषाईरानओमानकतारसऊदी अरब

🔥 Trending searches on Wiki संस्कृतम्:

स्कन्दपुराणम्विज्ञानेतिहासःफरवरी १६नारदःचितकारा विश्वविद्यालयकणादःअश्वत्थःहिमालयःकरणम् (ज्योतिषम्)भगवद्गीतासंयुक्तराज्यानिप्लेटिनम्गेन्जी इत्यस्य कथाज्योतिषशास्त्रस्य विकासक्रमःयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१८८७क्९९९४४४मास्कोनगरम्समासःअर्जुनविषादयोगः०४. ज्ञानकर्मसंन्यासयोगःप्कृष्णजन्माष्टमीकार्ल फ्राइडरिक गासशाकानिकन्दुकक्रीडाकौशिकी नदीपुराणम्१८१०ओसामा बिन् लाडेन्१८४६न जायते म्रियते वा कदाचिन्...भारतस्य राष्ट्रध्वजःछ्गणितम्सरदार वल्लभभाई पटेल२०१०हिन्दूदेवताःशक्तिभद्रःशङ्कराचार्यः१८१८ज्ञानकर्मसंन्यासयोगःसुब्रह्मण्य भारतीकण्णगीगजःआवर्तसारणीकबड्डिक्रीडा१४०५प्रक्षेपणक्रीडाआनन्दवर्धनःमीमांसादर्शनम्वैश्वीकरणम्न हि ज्ञानेन सदृशं...वासांसि जीर्णानि यथा विहाय...बाणभट्टःब्राह्मीलिपिः१८.१९ ज्ञानं कर्म च कर्तादर्शनानिपर्यावरणशिक्षाकालिदासस्य उपमाप्रसक्तिःएषा ब्राह्मी स्थितिः पार्थ...थ्धर्मशास्त्रम्तण्डुलाःप्राकृतिकी आपद्रघुवंशम्🡆 More